तिङन्तावली ऋत

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋतायति ऋतायतः ऋतायन्ति
मध्यमऋतायसि ऋतायथः ऋतायथ
उत्तमऋतायामि ऋतायावः ऋतायामः


आत्मनेपदेएकद्विबहु
प्रथमऋतयते ऋतयेते ऋतयन्ते
मध्यमऋतयसे ऋतयेथे ऋतयध्वे
उत्तमऋतये ऋतयावहे ऋतयामहे


कर्मणिएकद्विबहु
प्रथमऋत्यते ऋत्येते ऋत्यन्ते
मध्यमऋत्यसे ऋत्येथे ऋत्यध्वे
उत्तमऋत्ये ऋत्यावहे ऋत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्तायत् आर्तायताम् आर्तायन्
मध्यमआर्तायः आर्तायतम् आर्तायत
उत्तमआर्तायम् आर्तायाव आर्तायाम


आत्मनेपदेएकद्विबहु
प्रथमआर्तयत आर्तयेताम् आर्तयन्त
मध्यमआर्तयथाः आर्तयेथाम् आर्तयध्वम्
उत्तमआर्तये आर्तयावहि आर्तयामहि


कर्मणिएकद्विबहु
प्रथमआर्त्यत आर्त्येताम् आर्त्यन्त
मध्यमआर्त्यथाः आर्त्येथाम् आर्त्यध्वम्
उत्तमआर्त्ये आर्त्यावहि आर्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋतायेत् ऋतायेताम् ऋतायेयुः
मध्यमऋतायेः ऋतायेतम् ऋतायेत
उत्तमऋतायेयम् ऋतायेव ऋतायेम


आत्मनेपदेएकद्विबहु
प्रथमऋतयेत ऋतयेयाताम् ऋतयेरन्
मध्यमऋतयेथाः ऋतयेयाथाम् ऋतयेध्वम्
उत्तमऋतयेय ऋतयेवहि ऋतयेमहि


कर्मणिएकद्विबहु
प्रथमऋत्येत ऋत्येयाताम् ऋत्येरन्
मध्यमऋत्येथाः ऋत्येयाथाम् ऋत्येध्वम्
उत्तमऋत्येय ऋत्येवहि ऋत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋतायतु ऋतायताम् ऋतायन्तु
मध्यमऋताय ऋतायतम् ऋतायत
उत्तमऋतायानि ऋतायाव ऋतायाम


आत्मनेपदेएकद्विबहु
प्रथमऋतयताम् ऋतयेताम् ऋतयन्ताम्
मध्यमऋतयस्व ऋतयेथाम् ऋतयध्वम्
उत्तमऋतयै ऋतयावहै ऋतयामहै


कर्मणिएकद्विबहु
प्रथमऋत्यताम् ऋत्येताम् ऋत्यन्ताम्
मध्यमऋत्यस्व ऋत्येथाम् ऋत्यध्वम्
उत्तमऋत्यै ऋत्यावहै ऋत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऋतायिष्यति ऋतयिष्यति ऋतायिष्यतः ऋतयिष्यतः ऋतायिष्यन्ति ऋतयिष्यन्ति
मध्यमऋतायिष्यसि ऋतयिष्यसि ऋतायिष्यथः ऋतयिष्यथः ऋतायिष्यथ ऋतयिष्यथ
उत्तमऋतायिष्यामि ऋतयिष्यामि ऋतायिष्यावः ऋतयिष्यावः ऋतायिष्यामः ऋतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऋतायिष्यते ऋतयिष्यते ऋतायिष्येते ऋतयिष्येते ऋतायिष्यन्ते ऋतयिष्यन्ते
मध्यमऋतायिष्यसे ऋतयिष्यसे ऋतायिष्येथे ऋतयिष्येथे ऋतायिष्यध्वे ऋतयिष्यध्वे
उत्तमऋतायिष्ये ऋतयिष्ये ऋतायिष्यावहे ऋतयिष्यावहे ऋतायिष्यामहे ऋतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऋतायिता ऋतयिता ऋतायितारौ ऋतयितारौ ऋतायितारः ऋतयितारः
मध्यमऋतायितासि ऋतयितासि ऋतायितास्थः ऋतयितास्थः ऋतायितास्थ ऋतयितास्थ
उत्तमऋतायितास्मि ऋतयितास्मि ऋतायितास्वः ऋतयितास्वः ऋतायितास्मः ऋतयितास्मः

कृदन्त

क्त
ऋतित m. n. ऋतिता f.

क्तवतु
ऋतितवत् m. n. ऋतितवती f.

शतृ
ऋतायत् m. n. ऋतायन्ती f.

शानच्
ऋतयमान m. n. ऋतयमाना f.

शानच् कर्मणि
ऋत्यमान m. n. ऋत्यमाना f.

लुडादेश पर
ऋतायिष्यत् m. n. ऋतायिष्यन्ती f.

लुडादेश पर
ऋतयिष्यत् m. n. ऋतयिष्यन्ती f.

लुडादेश आत्म
ऋतयिष्यमाण m. n. ऋतयिष्यमाणा f.

लुडादेश आत्म
ऋतायिष्यमाण m. n. ऋतायिष्यमाणा f.

तव्य
ऋतायितव्य m. n. ऋतायितव्या f.

तव्य
ऋतयितव्य m. n. ऋतयितव्या f.

यत्
ऋत्य m. n. ऋत्या f.

अनीयर्
अर्तनीय m. n. अर्तनीया f.

अव्यय

तुमुन्
ऋतायितुम्

तुमुन्
ऋतयितुम्

क्त्वा
ऋतायित्वा

क्त्वा
ऋतयित्वा

लिट्
ऋतायाम्

लिट्
ऋतयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria