तिङन्तावली ऋच्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्चति अर्चतः अर्चन्ति
मध्यमअर्चसि अर्चथः अर्चथ
उत्तमअर्चामि अर्चावः अर्चामः


कर्मणिएकद्विबहु
प्रथमऋच्यते ऋच्येते ऋच्यन्ते
मध्यमऋच्यसे ऋच्येथे ऋच्यध्वे
उत्तमऋच्ये ऋच्यावहे ऋच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्चत् आर्चताम् आर्चन्
मध्यमआर्चः आर्चतम् आर्चत
उत्तमआर्चम् आर्चाव आर्चाम


कर्मणिएकद्विबहु
प्रथमआर्च्यत आर्च्येताम् आर्च्यन्त
मध्यमआर्च्यथाः आर्च्येथाम् आर्च्यध्वम्
उत्तमआर्च्ये आर्च्यावहि आर्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्चेत् अर्चेताम् अर्चेयुः
मध्यमअर्चेः अर्चेतम् अर्चेत
उत्तमअर्चेयम् अर्चेव अर्चेम


कर्मणिएकद्विबहु
प्रथमऋच्येत ऋच्येयाताम् ऋच्येरन्
मध्यमऋच्येथाः ऋच्येयाथाम् ऋच्येध्वम्
उत्तमऋच्येय ऋच्येवहि ऋच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्चतु अर्चताम् अर्चन्तु
मध्यमअर्च अर्चतम् अर्चत
उत्तमअर्चानि अर्चाव अर्चाम


कर्मणिएकद्विबहु
प्रथमऋच्यताम् ऋच्येताम् ऋच्यन्ताम्
मध्यमऋच्यस्व ऋच्येथाम् ऋच्यध्वम्
उत्तमऋच्यै ऋच्यावहै ऋच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति
मध्यमअर्चिष्यसि अर्चिष्यथः अर्चिष्यथ
उत्तमअर्चिष्यामि अर्चिष्यावः अर्चिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिता अर्चितारौ अर्चितारः
मध्यमअर्चितासि अर्चितास्थः अर्चितास्थ
उत्तमअर्चितास्मि अर्चितास्वः अर्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनर्च आनृचतुः आनृचुः
मध्यमआनर्चिथ आनृचथुः आनृच
उत्तमआनर्च आनृचिव आनृचिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआर्चीत् आर्चिचत् आर्चिष्टाम् आर्चिचताम् आर्चिषुः आर्चिचन्
मध्यमआर्चीः आर्चिचः आर्चिष्टम् आर्चिचतम् आर्चिष्ट आर्चिचत
उत्तमआर्चिषम् आर्चिचम् आर्चिष्व आर्चिचाव आर्चिष्म आर्चिचाम


आत्मनेपदेएकद्विबहु
प्रथमआर्चिष्ट आर्चिचत आर्चिषाताम् आर्चिचेताम् आर्चिषत आर्चिचन्त
मध्यमआर्चिष्ठाः आर्चिचथाः आर्चिषाथाम् आर्चिचेथाम् आर्चिध्वम् आर्चिचध्वम्
उत्तमआर्चिषि आर्चिचे आर्चिष्वहि आर्चिचावहि आर्चिष्महि आर्चिचामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमअर्चीत् अर्चिष्टाम् अर्चिषुः
मध्यमअर्चीः अर्चिष्टम् अर्चिष्ट
उत्तमअर्चिषम् अर्चिष्व अर्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमअर्चिष्ट अर्चिषाताम् अर्चिषत
मध्यमअर्चिष्ठाः अर्चिषाथाम् अर्चिध्वम्
उत्तमअर्चिषि अर्चिष्वहि अर्चिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋच्यात् ऋच्यास्ताम् ऋच्यासुः
मध्यमऋच्याः ऋच्यास्तम् ऋच्यास्त
उत्तमऋच्यासम् ऋच्यास्व ऋच्यास्म

कृदन्त

क्त
अर्चित m. n. अर्चिता f.

क्तवतु
अर्चितवत् m. n. अर्चितवती f.

शतृ
अर्चत् m. n. अर्चन्ती f.

शानच् कर्मणि
ऋच्यमान m. n. ऋच्यमाना f.

लुडादेश पर
अर्चिष्यत् m. n. अर्चिष्यन्ती f.

तव्य
अर्चितव्य m. n. अर्चितव्या f.

यत्
अर्च्य m. n. अर्च्या f.

अनीयर्
अर्चनीय m. n. अर्चनीया f.

लिडादेश पर
आनृच्वस् m. n. आनृचुषी f.

अव्यय

तुमुन्
अर्चितुम्

क्त्वा
अर्च्य

क्त्वा
अर्चित्वा

ल्यप्
॰अर्च्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्चयति अर्चयतः अर्चयन्ति
मध्यमअर्चयसि अर्चयथः अर्चयथ
उत्तमअर्चयामि अर्चयावः अर्चयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्चयते अर्चयेते अर्चयन्ते
मध्यमअर्चयसे अर्चयेथे अर्चयध्वे
उत्तमअर्चये अर्चयावहे अर्चयामहे


कर्मणिएकद्विबहु
प्रथमअर्च्यते अर्च्येते अर्च्यन्ते
मध्यमअर्च्यसे अर्च्येथे अर्च्यध्वे
उत्तमअर्च्ये अर्च्यावहे अर्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्चयत् आर्चयताम् आर्चयन्
मध्यमआर्चयः आर्चयतम् आर्चयत
उत्तमआर्चयम् आर्चयाव आर्चयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्चयत आर्चयेताम् आर्चयन्त
मध्यमआर्चयथाः आर्चयेथाम् आर्चयध्वम्
उत्तमआर्चये आर्चयावहि आर्चयामहि


कर्मणिएकद्विबहु
प्रथमआर्च्यत आर्च्येताम् आर्च्यन्त
मध्यमआर्च्यथाः आर्च्येथाम् आर्च्यध्वम्
उत्तमआर्च्ये आर्च्यावहि आर्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्चयेत् अर्चयेताम् अर्चयेयुः
मध्यमअर्चयेः अर्चयेतम् अर्चयेत
उत्तमअर्चयेयम् अर्चयेव अर्चयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्चयेत अर्चयेयाताम् अर्चयेरन्
मध्यमअर्चयेथाः अर्चयेयाथाम् अर्चयेध्वम्
उत्तमअर्चयेय अर्चयेवहि अर्चयेमहि


कर्मणिएकद्विबहु
प्रथमअर्च्येत अर्च्येयाताम् अर्च्येरन्
मध्यमअर्च्येथाः अर्च्येयाथाम् अर्च्येध्वम्
उत्तमअर्च्येय अर्च्येवहि अर्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्चयतु अर्चयताम् अर्चयन्तु
मध्यमअर्चय अर्चयतम् अर्चयत
उत्तमअर्चयानि अर्चयाव अर्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्चयताम् अर्चयेताम् अर्चयन्ताम्
मध्यमअर्चयस्व अर्चयेथाम् अर्चयध्वम्
उत्तमअर्चयै अर्चयावहै अर्चयामहै


कर्मणिएकद्विबहु
प्रथमअर्च्यताम् अर्च्येताम् अर्च्यन्ताम्
मध्यमअर्च्यस्व अर्च्येथाम् अर्च्यध्वम्
उत्तमअर्च्यै अर्च्यावहै अर्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्चयिष्यति अर्चयिष्यतः अर्चयिष्यन्ति
मध्यमअर्चयिष्यसि अर्चयिष्यथः अर्चयिष्यथ
उत्तमअर्चयिष्यामि अर्चयिष्यावः अर्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्चयिष्यते अर्चयिष्येते अर्चयिष्यन्ते
मध्यमअर्चयिष्यसे अर्चयिष्येथे अर्चयिष्यध्वे
उत्तमअर्चयिष्ये अर्चयिष्यावहे अर्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्चयिता अर्चयितारौ अर्चयितारः
मध्यमअर्चयितासि अर्चयितास्थः अर्चयितास्थ
उत्तमअर्चयितास्मि अर्चयितास्वः अर्चयितास्मः

कृदन्त

क्त
अर्चित m. n. अर्चिता f.

क्तवतु
अर्चितवत् m. n. अर्चितवती f.

शतृ
अर्चयत् m. n. अर्चयन्ती f.

शानच्
अर्चयमान m. n. अर्चयमाना f.

शानच् कर्मणि
अर्च्यमान m. n. अर्च्यमाना f.

लुडादेश पर
अर्चयिष्यत् m. n. अर्चयिष्यन्ती f.

लुडादेश आत्म
अर्चयिष्यमाण m. n. अर्चयिष्यमाणा f.

यत्
अर्च्य m. n. अर्च्या f.

अनीयर्
अर्चनीय m. n. अर्चनीया f.

तव्य
अर्चयितव्य m. n. अर्चयितव्या f.

अव्यय

तुमुन्
अर्चयितुम्

क्त्वा
अर्चयित्वा

ल्यप्
॰अर्चय्य

लिट्
अर्चयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिचिषति अर्चिचिषतः अर्चिचिषन्ति
मध्यमअर्चिचिषसि अर्चिचिषथः अर्चिचिषथ
उत्तमअर्चिचिषामि अर्चिचिषावः अर्चिचिषामः


कर्मणिएकद्विबहु
प्रथमअर्चिचिष्यते अर्चिचिष्येते अर्चिचिष्यन्ते
मध्यमअर्चिचिष्यसे अर्चिचिष्येथे अर्चिचिष्यध्वे
उत्तमअर्चिचिष्ये अर्चिचिष्यावहे अर्चिचिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्चिचिषत् आर्चिचिषताम् आर्चिचिषन्
मध्यमआर्चिचिषः आर्चिचिषतम् आर्चिचिषत
उत्तमआर्चिचिषम् आर्चिचिषाव आर्चिचिषाम


कर्मणिएकद्विबहु
प्रथमआर्चिचिष्यत आर्चिचिष्येताम् आर्चिचिष्यन्त
मध्यमआर्चिचिष्यथाः आर्चिचिष्येथाम् आर्चिचिष्यध्वम्
उत्तमआर्चिचिष्ये आर्चिचिष्यावहि आर्चिचिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्चिचिषेत् अर्चिचिषेताम् अर्चिचिषेयुः
मध्यमअर्चिचिषेः अर्चिचिषेतम् अर्चिचिषेत
उत्तमअर्चिचिषेयम् अर्चिचिषेव अर्चिचिषेम


कर्मणिएकद्विबहु
प्रथमअर्चिचिष्येत अर्चिचिष्येयाताम् अर्चिचिष्येरन्
मध्यमअर्चिचिष्येथाः अर्चिचिष्येयाथाम् अर्चिचिष्येध्वम्
उत्तमअर्चिचिष्येय अर्चिचिष्येवहि अर्चिचिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिचिषतु अर्चिचिषताम् अर्चिचिषन्तु
मध्यमअर्चिचिष अर्चिचिषतम् अर्चिचिषत
उत्तमअर्चिचिषाणि अर्चिचिषाव अर्चिचिषाम


कर्मणिएकद्विबहु
प्रथमअर्चिचिष्यताम् अर्चिचिष्येताम् अर्चिचिष्यन्ताम्
मध्यमअर्चिचिष्यस्व अर्चिचिष्येथाम् अर्चिचिष्यध्वम्
उत्तमअर्चिचिष्यै अर्चिचिष्यावहै अर्चिचिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिचिष्यति अर्चिचिष्यतः अर्चिचिष्यन्ति
मध्यमअर्चिचिष्यसि अर्चिचिष्यथः अर्चिचिष्यथ
उत्तमअर्चिचिष्यामि अर्चिचिष्यावः अर्चिचिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्चिचिषिता अर्चिचिषितारौ अर्चिचिषितारः
मध्यमअर्चिचिषितासि अर्चिचिषितास्थः अर्चिचिषितास्थ
उत्तमअर्चिचिषितास्मि अर्चिचिषितास्वः अर्चिचिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनर्चिचेष अनर्चिचिषतुः अनर्चिचिषुः
मध्यमअनर्चिचेषिथ अनर्चिचिषथुः अनर्चिचिष
उत्तमअनर्चिचेष अनर्चिचिषिव अनर्चिचिषिम

कृदन्त

क्त
अर्चिचिषित m. n. अर्चिचिषिता f.

क्तवतु
अर्चिचिषितवत् m. n. अर्चिचिषितवती f.

शतृ
अर्चिचिषत् m. n. अर्चिचिषन्ती f.

शानच् कर्मणि
अर्चिचिष्यमाण m. n. अर्चिचिष्यमाणा f.

लुडादेश पर
अर्चिचिष्यत् m. n. अर्चिचिष्यन्ती f.

अनीयर्
अर्चिचिषणीय m. n. अर्चिचिषणीया f.

यत्
अर्चिचिष्य m. n. अर्चिचिष्या f.

तव्य
अर्चिचिषितव्य m. n. अर्चिचिषितव्या f.

लिडादेश पर
अनर्चिचिष्वस् m. n. अनर्चिचिषुषी f.

अव्यय

तुमुन्
अर्चिचिषितुम्

क्त्वा
अर्चिचिषित्वा

ल्यप्
॰अर्चिचिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria