Conjugation tables of ?śuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśuṣāmi śuṣāvaḥ śuṣāmaḥ
Secondśuṣasi śuṣathaḥ śuṣatha
Thirdśuṣati śuṣataḥ śuṣanti


MiddleSingularDualPlural
Firstśuṣe śuṣāvahe śuṣāmahe
Secondśuṣase śuṣethe śuṣadhve
Thirdśuṣate śuṣete śuṣante


PassiveSingularDualPlural
Firstśuṣye śuṣyāvahe śuṣyāmahe
Secondśuṣyase śuṣyethe śuṣyadhve
Thirdśuṣyate śuṣyete śuṣyante


Imperfect

ActiveSingularDualPlural
Firstaśuṣam aśuṣāva aśuṣāma
Secondaśuṣaḥ aśuṣatam aśuṣata
Thirdaśuṣat aśuṣatām aśuṣan


MiddleSingularDualPlural
Firstaśuṣe aśuṣāvahi aśuṣāmahi
Secondaśuṣathāḥ aśuṣethām aśuṣadhvam
Thirdaśuṣata aśuṣetām aśuṣanta


PassiveSingularDualPlural
Firstaśuṣye aśuṣyāvahi aśuṣyāmahi
Secondaśuṣyathāḥ aśuṣyethām aśuṣyadhvam
Thirdaśuṣyata aśuṣyetām aśuṣyanta


Optative

ActiveSingularDualPlural
Firstśuṣeyam śuṣeva śuṣema
Secondśuṣeḥ śuṣetam śuṣeta
Thirdśuṣet śuṣetām śuṣeyuḥ


MiddleSingularDualPlural
Firstśuṣeya śuṣevahi śuṣemahi
Secondśuṣethāḥ śuṣeyāthām śuṣedhvam
Thirdśuṣeta śuṣeyātām śuṣeran


PassiveSingularDualPlural
Firstśuṣyeya śuṣyevahi śuṣyemahi
Secondśuṣyethāḥ śuṣyeyāthām śuṣyedhvam
Thirdśuṣyeta śuṣyeyātām śuṣyeran


Imperative

ActiveSingularDualPlural
Firstśuṣāṇi śuṣāva śuṣāma
Secondśuṣa śuṣatam śuṣata
Thirdśuṣatu śuṣatām śuṣantu


MiddleSingularDualPlural
Firstśuṣai śuṣāvahai śuṣāmahai
Secondśuṣasva śuṣethām śuṣadhvam
Thirdśuṣatām śuṣetām śuṣantām


PassiveSingularDualPlural
Firstśuṣyai śuṣyāvahai śuṣyāmahai
Secondśuṣyasva śuṣyethām śuṣyadhvam
Thirdśuṣyatām śuṣyetām śuṣyantām


Future

ActiveSingularDualPlural
Firstśoṣiṣyāmi śoṣiṣyāvaḥ śoṣiṣyāmaḥ
Secondśoṣiṣyasi śoṣiṣyathaḥ śoṣiṣyatha
Thirdśoṣiṣyati śoṣiṣyataḥ śoṣiṣyanti


MiddleSingularDualPlural
Firstśoṣiṣye śoṣiṣyāvahe śoṣiṣyāmahe
Secondśoṣiṣyase śoṣiṣyethe śoṣiṣyadhve
Thirdśoṣiṣyate śoṣiṣyete śoṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśoṣitāsmi śoṣitāsvaḥ śoṣitāsmaḥ
Secondśoṣitāsi śoṣitāsthaḥ śoṣitāstha
Thirdśoṣitā śoṣitārau śoṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoṣa śuśuṣiva śuśuṣima
Secondśuśoṣitha śuśuṣathuḥ śuśuṣa
Thirdśuśoṣa śuśuṣatuḥ śuśuṣuḥ


MiddleSingularDualPlural
Firstśuśuṣe śuśuṣivahe śuśuṣimahe
Secondśuśuṣiṣe śuśuṣāthe śuśuṣidhve
Thirdśuśuṣe śuśuṣāte śuśuṣire


Benedictive

ActiveSingularDualPlural
Firstśuṣyāsam śuṣyāsva śuṣyāsma
Secondśuṣyāḥ śuṣyāstam śuṣyāsta
Thirdśuṣyāt śuṣyāstām śuṣyāsuḥ

Participles

Past Passive Participle
śuṣṭa m. n. śuṣṭā f.

Past Active Participle
śuṣṭavat m. n. śuṣṭavatī f.

Present Active Participle
śuṣat m. n. śuṣantī f.

Present Middle Participle
śuṣamāṇa m. n. śuṣamāṇā f.

Present Passive Participle
śuṣyamāṇa m. n. śuṣyamāṇā f.

Future Active Participle
śoṣiṣyat m. n. śoṣiṣyantī f.

Future Middle Participle
śoṣiṣyamāṇa m. n. śoṣiṣyamāṇā f.

Future Passive Participle
śoṣitavya m. n. śoṣitavyā f.

Future Passive Participle
śoṣya m. n. śoṣyā f.

Future Passive Participle
śoṣaṇīya m. n. śoṣaṇīyā f.

Perfect Active Participle
śuśuṣvas m. n. śuśuṣuṣī f.

Perfect Middle Participle
śuśuṣāṇa m. n. śuśuṣāṇā f.

Indeclinable forms

Infinitive
śoṣitum

Absolutive
śuṣṭvā

Absolutive
-śuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria