Declension table of ?śuṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeśuṣamāṇam śuṣamāṇe śuṣamāṇāni
Vocativeśuṣamāṇa śuṣamāṇe śuṣamāṇāni
Accusativeśuṣamāṇam śuṣamāṇe śuṣamāṇāni
Instrumentalśuṣamāṇena śuṣamāṇābhyām śuṣamāṇaiḥ
Dativeśuṣamāṇāya śuṣamāṇābhyām śuṣamāṇebhyaḥ
Ablativeśuṣamāṇāt śuṣamāṇābhyām śuṣamāṇebhyaḥ
Genitiveśuṣamāṇasya śuṣamāṇayoḥ śuṣamāṇānām
Locativeśuṣamāṇe śuṣamāṇayoḥ śuṣamāṇeṣu

Compound śuṣamāṇa -

Adverb -śuṣamāṇam -śuṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria