Conjugation tables of ?vyay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyayāmi vyayāvaḥ vyayāmaḥ
Secondvyayasi vyayathaḥ vyayatha
Thirdvyayati vyayataḥ vyayanti


MiddleSingularDualPlural
Firstvyaye vyayāvahe vyayāmahe
Secondvyayase vyayethe vyayadhve
Thirdvyayate vyayete vyayante


PassiveSingularDualPlural
Firstvyayye vyayyāvahe vyayyāmahe
Secondvyayyase vyayyethe vyayyadhve
Thirdvyayyate vyayyete vyayyante


Imperfect

ActiveSingularDualPlural
Firstavyayam avyayāva avyayāma
Secondavyayaḥ avyayatam avyayata
Thirdavyayat avyayatām avyayan


MiddleSingularDualPlural
Firstavyaye avyayāvahi avyayāmahi
Secondavyayathāḥ avyayethām avyayadhvam
Thirdavyayata avyayetām avyayanta


PassiveSingularDualPlural
Firstavyayye avyayyāvahi avyayyāmahi
Secondavyayyathāḥ avyayyethām avyayyadhvam
Thirdavyayyata avyayyetām avyayyanta


Optative

ActiveSingularDualPlural
Firstvyayeyam vyayeva vyayema
Secondvyayeḥ vyayetam vyayeta
Thirdvyayet vyayetām vyayeyuḥ


MiddleSingularDualPlural
Firstvyayeya vyayevahi vyayemahi
Secondvyayethāḥ vyayeyāthām vyayedhvam
Thirdvyayeta vyayeyātām vyayeran


PassiveSingularDualPlural
Firstvyayyeya vyayyevahi vyayyemahi
Secondvyayyethāḥ vyayyeyāthām vyayyedhvam
Thirdvyayyeta vyayyeyātām vyayyeran


Imperative

ActiveSingularDualPlural
Firstvyayāni vyayāva vyayāma
Secondvyaya vyayatam vyayata
Thirdvyayatu vyayatām vyayantu


MiddleSingularDualPlural
Firstvyayai vyayāvahai vyayāmahai
Secondvyayasva vyayethām vyayadhvam
Thirdvyayatām vyayetām vyayantām


PassiveSingularDualPlural
Firstvyayyai vyayyāvahai vyayyāmahai
Secondvyayyasva vyayyethām vyayyadhvam
Thirdvyayyatām vyayyetām vyayyantām


Future

ActiveSingularDualPlural
Firstvyayiṣyāmi vyayiṣyāvaḥ vyayiṣyāmaḥ
Secondvyayiṣyasi vyayiṣyathaḥ vyayiṣyatha
Thirdvyayiṣyati vyayiṣyataḥ vyayiṣyanti


MiddleSingularDualPlural
Firstvyayiṣye vyayiṣyāvahe vyayiṣyāmahe
Secondvyayiṣyase vyayiṣyethe vyayiṣyadhve
Thirdvyayiṣyate vyayiṣyete vyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyayitāsmi vyayitāsvaḥ vyayitāsmaḥ
Secondvyayitāsi vyayitāsthaḥ vyayitāstha
Thirdvyayitā vyayitārau vyayitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavyāya vavyaya vavyayiva vavyayima
Secondvavyayitha vavyayathuḥ vavyaya
Thirdvavyāya vavyayatuḥ vavyayuḥ


MiddleSingularDualPlural
Firstvavyaye vavyayivahe vavyayimahe
Secondvavyayiṣe vavyayāthe vavyayidhve
Thirdvavyaye vavyayāte vavyayire


Benedictive

ActiveSingularDualPlural
Firstvyayyāsam vyayyāsva vyayyāsma
Secondvyayyāḥ vyayyāstam vyayyāsta
Thirdvyayyāt vyayyāstām vyayyāsuḥ

Participles

Past Passive Participle
vyayta m. n. vyaytā f.

Past Active Participle
vyaytavat m. n. vyaytavatī f.

Present Active Participle
vyayat m. n. vyayantī f.

Present Middle Participle
vyayamāna m. n. vyayamānā f.

Present Passive Participle
vyayyamāna m. n. vyayyamānā f.

Future Active Participle
vyayiṣyat m. n. vyayiṣyantī f.

Future Middle Participle
vyayiṣyamāṇa m. n. vyayiṣyamāṇā f.

Future Passive Participle
vyayitavya m. n. vyayitavyā f.

Future Passive Participle
vyāyya m. n. vyāyyā f.

Future Passive Participle
vyayanīya m. n. vyayanīyā f.

Perfect Active Participle
vavyayvas m. n. vavyayuṣī f.

Perfect Middle Participle
vavyayāna m. n. vavyayānā f.

Indeclinable forms

Infinitive
vyayitum

Absolutive
vyaytvā

Absolutive
-vyayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria