Declension table of ?vavyayuṣī

Deva

FeminineSingularDualPlural
Nominativevavyayuṣī vavyayuṣyau vavyayuṣyaḥ
Vocativevavyayuṣi vavyayuṣyau vavyayuṣyaḥ
Accusativevavyayuṣīm vavyayuṣyau vavyayuṣīḥ
Instrumentalvavyayuṣyā vavyayuṣībhyām vavyayuṣībhiḥ
Dativevavyayuṣyai vavyayuṣībhyām vavyayuṣībhyaḥ
Ablativevavyayuṣyāḥ vavyayuṣībhyām vavyayuṣībhyaḥ
Genitivevavyayuṣyāḥ vavyayuṣyoḥ vavyayuṣīṇām
Locativevavyayuṣyām vavyayuṣyoḥ vavyayuṣīṣu

Compound vavyayuṣi - vavyayuṣī -

Adverb -vavyayuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria