Conjugation tables of vic

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvivecmi vivicvaḥ vivicmaḥ
Secondvivekṣi vivikthaḥ viviktha
Thirdvivekti viviktaḥ vivicati


MiddleSingularDualPlural
Firstvivice vivicvahe vivicmahe
Secondvivikṣe vivicāthe vivigdhve
Thirdvivikte vivicāte vivicate


PassiveSingularDualPlural
Firstvicye vicyāvahe vicyāmahe
Secondvicyase vicyethe vicyadhve
Thirdvicyate vicyete vicyante


Imperfect

ActiveSingularDualPlural
Firstavivecam avivicva avivicma
Secondavivek aviviktam avivikta
Thirdavivek aviviktām avivecuḥ


MiddleSingularDualPlural
Firstavivici avivicvahi avivicmahi
Secondavivikthāḥ avivicāthām avivigdhvam
Thirdavivikta avivicātām avivicata


PassiveSingularDualPlural
Firstavicye avicyāvahi avicyāmahi
Secondavicyathāḥ avicyethām avicyadhvam
Thirdavicyata avicyetām avicyanta


Optative

ActiveSingularDualPlural
Firstvivicyām vivicyāva vivicyāma
Secondvivicyāḥ vivicyātam vivicyāta
Thirdvivicyāt vivicyātām vivicyuḥ


MiddleSingularDualPlural
Firstvivicīya vivicīvahi vivicīmahi
Secondvivicīthāḥ vivicīyāthām vivicīdhvam
Thirdvivicīta vivicīyātām vivicīran


PassiveSingularDualPlural
Firstvicyeya vicyevahi vicyemahi
Secondvicyethāḥ vicyeyāthām vicyedhvam
Thirdvicyeta vicyeyātām vicyeran


Imperative

ActiveSingularDualPlural
Firstvivecāni vivecāva vivecāma
Secondvivigdhi viviktam vivikta
Thirdvivektu viviktām vivicatu


MiddleSingularDualPlural
Firstvivecai vivecāvahai vivecāmahai
Secondvivikṣva vivicāthām vivigdhvam
Thirdviviktām vivicātām vivicatām


PassiveSingularDualPlural
Firstvicyai vicyāvahai vicyāmahai
Secondvicyasva vicyethām vicyadhvam
Thirdvicyatām vicyetām vicyantām


Future

ActiveSingularDualPlural
Firstvekṣyāmi vekṣyāvaḥ vekṣyāmaḥ
Secondvekṣyasi vekṣyathaḥ vekṣyatha
Thirdvekṣyati vekṣyataḥ vekṣyanti


MiddleSingularDualPlural
Firstvekṣye vekṣyāvahe vekṣyāmahe
Secondvekṣyase vekṣyethe vekṣyadhve
Thirdvekṣyate vekṣyete vekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvektāsmi vektāsvaḥ vektāsmaḥ
Secondvektāsi vektāsthaḥ vektāstha
Thirdvektā vektārau vektāraḥ


Perfect

ActiveSingularDualPlural
Firstviveca viviciva vivicima
Secondvivecitha vivicathuḥ vivica
Thirdviveca vivicatuḥ vivicuḥ


MiddleSingularDualPlural
Firstvivice vivicivahe vivicimahe
Secondviviciṣe vivicāthe vivicidhve
Thirdvivice vivicāte vivicire


Benedictive

ActiveSingularDualPlural
Firstvicyāsam vicyāsva vicyāsma
Secondvicyāḥ vicyāstam vicyāsta
Thirdvicyāt vicyāstām vicyāsuḥ

Participles

Past Passive Participle
vikta m. n. viktā f.

Past Active Participle
viktavat m. n. viktavatī f.

Present Active Participle
vivicat m. n. vivicatī f.

Present Middle Participle
vivicāna m. n. vivicānā f.

Present Passive Participle
vicyamāna m. n. vicyamānā f.

Future Active Participle
vekṣyat m. n. vekṣyantī f.

Future Middle Participle
vekṣyamāṇa m. n. vekṣyamāṇā f.

Future Passive Participle
vektavya m. n. vektavyā f.

Future Passive Participle
vekya m. n. vekyā f.

Future Passive Participle
vecanīya m. n. vecanīyā f.

Perfect Active Participle
vivicvas m. n. vivicuṣī f.

Perfect Middle Participle
vivicāna m. n. vivicānā f.

Indeclinable forms

Infinitive
vektum

Absolutive
viktvā

Absolutive
-vicya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvecayāmi vecayāvaḥ vecayāmaḥ
Secondvecayasi vecayathaḥ vecayatha
Thirdvecayati vecayataḥ vecayanti


MiddleSingularDualPlural
Firstvecaye vecayāvahe vecayāmahe
Secondvecayase vecayethe vecayadhve
Thirdvecayate vecayete vecayante


PassiveSingularDualPlural
Firstvecye vecyāvahe vecyāmahe
Secondvecyase vecyethe vecyadhve
Thirdvecyate vecyete vecyante


Imperfect

ActiveSingularDualPlural
Firstavecayam avecayāva avecayāma
Secondavecayaḥ avecayatam avecayata
Thirdavecayat avecayatām avecayan


MiddleSingularDualPlural
Firstavecaye avecayāvahi avecayāmahi
Secondavecayathāḥ avecayethām avecayadhvam
Thirdavecayata avecayetām avecayanta


PassiveSingularDualPlural
Firstavecye avecyāvahi avecyāmahi
Secondavecyathāḥ avecyethām avecyadhvam
Thirdavecyata avecyetām avecyanta


Optative

ActiveSingularDualPlural
Firstvecayeyam vecayeva vecayema
Secondvecayeḥ vecayetam vecayeta
Thirdvecayet vecayetām vecayeyuḥ


MiddleSingularDualPlural
Firstvecayeya vecayevahi vecayemahi
Secondvecayethāḥ vecayeyāthām vecayedhvam
Thirdvecayeta vecayeyātām vecayeran


PassiveSingularDualPlural
Firstvecyeya vecyevahi vecyemahi
Secondvecyethāḥ vecyeyāthām vecyedhvam
Thirdvecyeta vecyeyātām vecyeran


Imperative

ActiveSingularDualPlural
Firstvecayāni vecayāva vecayāma
Secondvecaya vecayatam vecayata
Thirdvecayatu vecayatām vecayantu


MiddleSingularDualPlural
Firstvecayai vecayāvahai vecayāmahai
Secondvecayasva vecayethām vecayadhvam
Thirdvecayatām vecayetām vecayantām


PassiveSingularDualPlural
Firstvecyai vecyāvahai vecyāmahai
Secondvecyasva vecyethām vecyadhvam
Thirdvecyatām vecyetām vecyantām


Future

ActiveSingularDualPlural
Firstvecayiṣyāmi vecayiṣyāvaḥ vecayiṣyāmaḥ
Secondvecayiṣyasi vecayiṣyathaḥ vecayiṣyatha
Thirdvecayiṣyati vecayiṣyataḥ vecayiṣyanti


MiddleSingularDualPlural
Firstvecayiṣye vecayiṣyāvahe vecayiṣyāmahe
Secondvecayiṣyase vecayiṣyethe vecayiṣyadhve
Thirdvecayiṣyate vecayiṣyete vecayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvecayitāsmi vecayitāsvaḥ vecayitāsmaḥ
Secondvecayitāsi vecayitāsthaḥ vecayitāstha
Thirdvecayitā vecayitārau vecayitāraḥ

Participles

Past Passive Participle
vecita m. n. vecitā f.

Past Active Participle
vecitavat m. n. vecitavatī f.

Present Active Participle
vecayat m. n. vecayantī f.

Present Middle Participle
vecayamāna m. n. vecayamānā f.

Present Passive Participle
vecyamāna m. n. vecyamānā f.

Future Active Participle
vecayiṣyat m. n. vecayiṣyantī f.

Future Middle Participle
vecayiṣyamāṇa m. n. vecayiṣyamāṇā f.

Future Passive Participle
vecya m. n. vecyā f.

Future Passive Participle
vecanīya m. n. vecanīyā f.

Future Passive Participle
vecayitavya m. n. vecayitavyā f.

Indeclinable forms

Infinitive
vecayitum

Absolutive
vecayitvā

Absolutive
-vecya

Periphrastic Perfect
vecayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstvivikṣāmi vivikṣāvaḥ vivikṣāmaḥ
Secondvivikṣasi vivikṣathaḥ vivikṣatha
Thirdvivikṣati vivikṣataḥ vivikṣanti


PassiveSingularDualPlural
Firstvivikṣye vivikṣyāvahe vivikṣyāmahe
Secondvivikṣyase vivikṣyethe vivikṣyadhve
Thirdvivikṣyate vivikṣyete vivikṣyante


Imperfect

ActiveSingularDualPlural
Firstavivikṣam avivikṣāva avivikṣāma
Secondavivikṣaḥ avivikṣatam avivikṣata
Thirdavivikṣat avivikṣatām avivikṣan


PassiveSingularDualPlural
Firstavivikṣye avivikṣyāvahi avivikṣyāmahi
Secondavivikṣyathāḥ avivikṣyethām avivikṣyadhvam
Thirdavivikṣyata avivikṣyetām avivikṣyanta


Optative

ActiveSingularDualPlural
Firstvivikṣeyam vivikṣeva vivikṣema
Secondvivikṣeḥ vivikṣetam vivikṣeta
Thirdvivikṣet vivikṣetām vivikṣeyuḥ


PassiveSingularDualPlural
Firstvivikṣyeya vivikṣyevahi vivikṣyemahi
Secondvivikṣyethāḥ vivikṣyeyāthām vivikṣyedhvam
Thirdvivikṣyeta vivikṣyeyātām vivikṣyeran


Imperative

ActiveSingularDualPlural
Firstvivikṣāṇi vivikṣāva vivikṣāma
Secondvivikṣa vivikṣatam vivikṣata
Thirdvivikṣatu vivikṣatām vivikṣantu


PassiveSingularDualPlural
Firstvivikṣyai vivikṣyāvahai vivikṣyāmahai
Secondvivikṣyasva vivikṣyethām vivikṣyadhvam
Thirdvivikṣyatām vivikṣyetām vivikṣyantām


Future

ActiveSingularDualPlural
Firstvivikṣyāmi vivikṣyāvaḥ vivikṣyāmaḥ
Secondvivikṣyasi vivikṣyathaḥ vivikṣyatha
Thirdvivikṣyati vivikṣyataḥ vivikṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvivikṣitāsmi vivikṣitāsvaḥ vivikṣitāsmaḥ
Secondvivikṣitāsi vivikṣitāsthaḥ vivikṣitāstha
Thirdvivikṣitā vivikṣitārau vivikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivivikṣa vivivikṣiva vivivikṣima
Secondvivivikṣitha vivivikṣathuḥ vivivikṣa
Thirdvivivikṣa vivivikṣatuḥ vivivikṣuḥ

Participles

Past Passive Participle
vivikṣita m. n. vivikṣitā f.

Past Active Participle
vivikṣitavat m. n. vivikṣitavatī f.

Present Active Participle
vivikṣat m. n. vivikṣantī f.

Present Passive Participle
vivikṣyamāṇa m. n. vivikṣyamāṇā f.

Future Active Participle
vivikṣyat m. n. vivikṣyantī f.

Future Passive Participle
vivikṣaṇīya m. n. vivikṣaṇīyā f.

Future Passive Participle
vivikṣya m. n. vivikṣyā f.

Future Passive Participle
vivikṣitavya m. n. vivikṣitavyā f.

Perfect Active Participle
vivivikṣvas m. n. vivivikṣuṣī f.

Indeclinable forms

Infinitive
vivikṣitum

Absolutive
vivikṣitvā

Absolutive
-vivikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria