Declension table of ?vivicatī

Deva

FeminineSingularDualPlural
Nominativevivicatī vivicatyau vivicatyaḥ
Vocativevivicati vivicatyau vivicatyaḥ
Accusativevivicatīm vivicatyau vivicatīḥ
Instrumentalvivicatyā vivicatībhyām vivicatībhiḥ
Dativevivicatyai vivicatībhyām vivicatībhyaḥ
Ablativevivicatyāḥ vivicatībhyām vivicatībhyaḥ
Genitivevivicatyāḥ vivicatyoḥ vivicatīnām
Locativevivicatyām vivicatyoḥ vivicatīṣu

Compound vivicati - vivicatī -

Adverb -vivicati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria