Conjugation tables of vṛ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛṇomi vṛṇvaḥ vṛṇuvaḥ vṛṇmaḥ vṛṇumaḥ
Secondvṛṇoṣi vṛṇuthaḥ vṛṇutha
Thirdvṛṇoti vṛṇutaḥ vṛṇvanti


MiddleSingularDualPlural
Firstvṛṇve vṛṇvahe vṛṇuvahe vṛṇmahe vṛṇumahe
Secondvṛṇuṣe vṛṇvāthe vṛṇudhve
Thirdvṛṇute vṛṇvāte vṛṇvate


PassiveSingularDualPlural
Firstvriye vriyāvahe vriyāmahe
Secondvriyase vriyethe vriyadhve
Thirdvriyate vriyete vriyante


Imperfect

ActiveSingularDualPlural
Firstavṛṇavam avṛṇva avṛṇuva avṛṇma avṛṇuma
Secondavṛṇoḥ avṛṇutam avṛṇuta
Thirdavṛṇot avṛṇutām avṛṇvan


MiddleSingularDualPlural
Firstavṛṇvi avṛṇvahi avṛṇuvahi avṛṇmahi avṛṇumahi
Secondavṛṇuthāḥ avṛṇvāthām avṛṇudhvam
Thirdavṛṇuta avṛṇvātām avṛṇvata


PassiveSingularDualPlural
Firstavriye avriyāvahi avriyāmahi
Secondavriyathāḥ avriyethām avriyadhvam
Thirdavriyata avriyetām avriyanta


Optative

ActiveSingularDualPlural
Firstvṛṇuyām vṛṇuyāva vṛṇuyāma
Secondvṛṇuyāḥ vṛṇuyātam vṛṇuyāta
Thirdvṛṇuyāt vṛṇuyātām vṛṇuyuḥ


MiddleSingularDualPlural
Firstvṛṇvīya vṛṇvīvahi vṛṇvīmahi
Secondvṛṇvīthāḥ vṛṇvīyāthām vṛṇvīdhvam
Thirdvṛṇvīta vṛṇvīyātām vṛṇvīran


PassiveSingularDualPlural
Firstvriyeya vriyevahi vriyemahi
Secondvriyethāḥ vriyeyāthām vriyedhvam
Thirdvriyeta vriyeyātām vriyeran


Imperative

ActiveSingularDualPlural
Firstvṛṇavāni vṛṇavāva vṛṇavāma
Secondvṛṇu vṛṇutam vṛṇuta
Thirdvṛṇotu vṛṇutām vṛṇvantu


MiddleSingularDualPlural
Firstvṛṇavai vṛṇavāvahai vṛṇavāmahai
Secondvṛṇuṣva vṛṇvāthām vṛṇudhvam
Thirdvṛṇutām vṛṇvātām vṛṇvatām


PassiveSingularDualPlural
Firstvriyai vriyāvahai vriyāmahai
Secondvriyasva vriyethām vriyadhvam
Thirdvriyatām vriyetām vriyantām


Future

ActiveSingularDualPlural
Firstvarīṣyāmi variṣyāmi varīṣyāvaḥ variṣyāvaḥ varīṣyāmaḥ variṣyāmaḥ
Secondvarīṣyasi variṣyasi varīṣyathaḥ variṣyathaḥ varīṣyatha variṣyatha
Thirdvarīṣyati variṣyati varīṣyataḥ variṣyataḥ varīṣyanti variṣyanti


MiddleSingularDualPlural
Firstvarīṣye variṣye varīṣyāvahe variṣyāvahe varīṣyāmahe variṣyāmahe
Secondvarīṣyase variṣyase varīṣyethe variṣyethe varīṣyadhve variṣyadhve
Thirdvarīṣyate variṣyate varīṣyete variṣyete varīṣyante variṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarītāsmi varitāsmi varītāsvaḥ varitāsvaḥ varītāsmaḥ varitāsmaḥ
Secondvarītāsi varitāsi varītāsthaḥ varitāsthaḥ varītāstha varitāstha
Thirdvarītā varitā varītārau varitārau varītāraḥ varitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāra vavara vavṛva vavṛma
Secondvavaritha vavrathuḥ vavra
Thirdvavāra vavratuḥ vavruḥ


MiddleSingularDualPlural
Firstvavre vavṛvahe vavṛmahe
Secondvavṛṣe vavrāthe vavṛdhve
Thirdvavre vavrāte vavrire


Aorist

ActiveSingularDualPlural
Firstavārṣam avārṣva avārṣma
Secondavārṣīḥ avārṣṭam avārṣṭa
Thirdavārṣīt avārṣṭām avārṣuḥ


MiddleSingularDualPlural
Firstavri avṛṣi avṛṣvahi avṛvahi avṛṣmahi avṛmahi
Secondavṛṣṭhāḥ avṛthāḥ avrāthām avṛṣāthām avṛdhvam avṛḍhvam
Thirdavṛṣṭa avṛta avrātām avṛṣātām avrata avṛṣata


Benedictive

ActiveSingularDualPlural
Firstvriyāsam vriyāsva vriyāsma
Secondvriyāḥ vriyāstam vriyāsta
Thirdvriyāt vriyāstām vriyāsuḥ

Participles

Past Passive Participle
vṛta m. n. vṛtā f.

Past Active Participle
vṛtavat m. n. vṛtavatī f.

Present Active Participle
vṛṇvat m. n. vṛṇvatī f.

Present Middle Participle
vṛṇvāna m. n. vṛṇvānā f.

Present Passive Participle
vriyamāṇa m. n. vriyamāṇā f.

Future Active Participle
variṣyat m. n. variṣyantī f.

Future Active Participle
varīṣyat m. n. varīṣyantī f.

Future Middle Participle
varīṣyamāṇa m. n. varīṣyamāṇā f.

Future Middle Participle
variṣyamāṇa m. n. variṣyamāṇā f.

Future Passive Participle
varitavya m. n. varitavyā f.

Future Passive Participle
varītavya m. n. varītavyā f.

Future Passive Participle
vṛtya m. n. vṛtyā f.

Future Passive Participle
varaṇīya m. n. varaṇīyā f.

Future Passive Participle
vareṇya m. n. vareṇyā f.

Perfect Active Participle
vavṛvas m. n. vavruṣī f.

Perfect Middle Participle
vavrāṇa m. n. vavrāṇā f.

Indeclinable forms

Infinitive
varītum

Infinitive
varitum

Absolutive
vṛtvā

Absolutive
varītvā

Absolutive
varitvā

Absolutive
-vṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvarayāmi varayāvaḥ varayāmaḥ
Secondvarayasi varayathaḥ varayatha
Thirdvarayati varayataḥ varayanti


MiddleSingularDualPlural
Firstvaraye varayāvahe varayāmahe
Secondvarayase varayethe varayadhve
Thirdvarayate varayete varayante


PassiveSingularDualPlural
Firstvarye varyāvahe varyāmahe
Secondvaryase varyethe varyadhve
Thirdvaryate varyete varyante


Imperfect

ActiveSingularDualPlural
Firstavarayam avarayāva avarayāma
Secondavarayaḥ avarayatam avarayata
Thirdavarayat avarayatām avarayan


MiddleSingularDualPlural
Firstavaraye avarayāvahi avarayāmahi
Secondavarayathāḥ avarayethām avarayadhvam
Thirdavarayata avarayetām avarayanta


PassiveSingularDualPlural
Firstavarye avaryāvahi avaryāmahi
Secondavaryathāḥ avaryethām avaryadhvam
Thirdavaryata avaryetām avaryanta


Optative

ActiveSingularDualPlural
Firstvarayeyam varayeva varayema
Secondvarayeḥ varayetam varayeta
Thirdvarayet varayetām varayeyuḥ


MiddleSingularDualPlural
Firstvarayeya varayevahi varayemahi
Secondvarayethāḥ varayeyāthām varayedhvam
Thirdvarayeta varayeyātām varayeran


PassiveSingularDualPlural
Firstvaryeya varyevahi varyemahi
Secondvaryethāḥ varyeyāthām varyedhvam
Thirdvaryeta varyeyātām varyeran


Imperative

ActiveSingularDualPlural
Firstvarayāṇi varayāva varayāma
Secondvaraya varayatam varayata
Thirdvarayatu varayatām varayantu


MiddleSingularDualPlural
Firstvarayai varayāvahai varayāmahai
Secondvarayasva varayethām varayadhvam
Thirdvarayatām varayetām varayantām


PassiveSingularDualPlural
Firstvaryai varyāvahai varyāmahai
Secondvaryasva varyethām varyadhvam
Thirdvaryatām varyetām varyantām


Future

ActiveSingularDualPlural
Firstvarayiṣyāmi varayiṣyāvaḥ varayiṣyāmaḥ
Secondvarayiṣyasi varayiṣyathaḥ varayiṣyatha
Thirdvarayiṣyati varayiṣyataḥ varayiṣyanti


MiddleSingularDualPlural
Firstvarayiṣye varayiṣyāvahe varayiṣyāmahe
Secondvarayiṣyase varayiṣyethe varayiṣyadhve
Thirdvarayiṣyate varayiṣyete varayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarayitāsmi varayitāsvaḥ varayitāsmaḥ
Secondvarayitāsi varayitāsthaḥ varayitāstha
Thirdvarayitā varayitārau varayitāraḥ

Participles

Past Passive Participle
varita m. n. varitā f.

Past Active Participle
varitavat m. n. varitavatī f.

Present Active Participle
varayat m. n. varayantī f.

Present Middle Participle
varayamāṇa m. n. varayamāṇā f.

Present Passive Participle
varyamāṇa m. n. varyamāṇā f.

Future Active Participle
varayiṣyat m. n. varayiṣyantī f.

Future Middle Participle
varayiṣyamāṇa m. n. varayiṣyamāṇā f.

Future Passive Participle
varya m. n. varyā f.

Future Passive Participle
varaṇīya m. n. varaṇīyā f.

Future Passive Participle
varayitavya m. n. varayitavyā f.

Indeclinable forms

Infinitive
varayitum

Absolutive
varayitvā

Absolutive
-varya

Periphrastic Perfect
varayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria