Declension table of ?varyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaryamāṇā varyamāṇe varyamāṇāḥ
Vocativevaryamāṇe varyamāṇe varyamāṇāḥ
Accusativevaryamāṇām varyamāṇe varyamāṇāḥ
Instrumentalvaryamāṇayā varyamāṇābhyām varyamāṇābhiḥ
Dativevaryamāṇāyai varyamāṇābhyām varyamāṇābhyaḥ
Ablativevaryamāṇāyāḥ varyamāṇābhyām varyamāṇābhyaḥ
Genitivevaryamāṇāyāḥ varyamāṇayoḥ varyamāṇānām
Locativevaryamāṇāyām varyamāṇayoḥ varyamāṇāsu

Adverb -varyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria