Conjugation tables of u

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstavāmi avāvaḥ avāmaḥ
Secondavasi avathaḥ avatha
Thirdavati avataḥ avanti


MiddleSingularDualPlural
Firstave avāvahe avāmahe
Secondavase avethe avadhve
Thirdavate avete avante


PassiveSingularDualPlural
Firstūye ūyāvahe ūyāmahe
Secondūyase ūyethe ūyadhve
Thirdūyate ūyete ūyante


Imperfect

ActiveSingularDualPlural
Firstāvam āvāva āvāma
Secondāvaḥ āvatam āvata
Thirdāvat āvatām āvan


MiddleSingularDualPlural
Firstāve āvāvahi āvāmahi
Secondāvathāḥ āvethām āvadhvam
Thirdāvata āvetām āvanta


PassiveSingularDualPlural
Firstauye auyāvahi auyāmahi
Secondauyathāḥ auyethām auyadhvam
Thirdauyata auyetām auyanta


Optative

ActiveSingularDualPlural
Firstaveyam aveva avema
Secondaveḥ avetam aveta
Thirdavet avetām aveyuḥ


MiddleSingularDualPlural
Firstaveya avevahi avemahi
Secondavethāḥ aveyāthām avedhvam
Thirdaveta aveyātām averan


PassiveSingularDualPlural
Firstūyeya ūyevahi ūyemahi
Secondūyethāḥ ūyeyāthām ūyedhvam
Thirdūyeta ūyeyātām ūyeran


Imperative

ActiveSingularDualPlural
Firstavāni avāva avāma
Secondava avatam avata
Thirdavatu avatām avantu


MiddleSingularDualPlural
Firstavai avāvahai avāmahai
Secondavasva avethām avadhvam
Thirdavatām avetām avantām


PassiveSingularDualPlural
Firstūyai ūyāvahai ūyāmahai
Secondūyasva ūyethām ūyadhvam
Thirdūyatām ūyetām ūyantām


Future

ActiveSingularDualPlural
Firstoṣyāmi oṣyāvaḥ oṣyāmaḥ
Secondoṣyasi oṣyathaḥ oṣyatha
Thirdoṣyati oṣyataḥ oṣyanti


MiddleSingularDualPlural
Firstoṣye oṣyāvahe oṣyāmahe
Secondoṣyase oṣyethe oṣyadhve
Thirdoṣyate oṣyete oṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstotāsmi otāsvaḥ otāsmaḥ
Secondotāsi otāsthaḥ otāstha
Thirdotā otārau otāraḥ


Perfect

ActiveSingularDualPlural
Firstuvava āva uvaviva uva uvavima uma
Seconduvotha uvavitha uvathuḥ uva
Thirdāva uvatuḥ uvuḥ


MiddleSingularDualPlural
Firstuve uvivahe uvahe uvimahe umahe
Seconduṣe uviṣe uvāthe uvidhve udhve
Thirduve uvāte uvire


Benedictive

ActiveSingularDualPlural
Firstūyāsam ūyāsva ūyāsma
Secondūyāḥ ūyāstam ūyāsta
Thirdūyāt ūyāstām ūyāsuḥ

Participles

Past Passive Participle
ūta m. n. ūtā f.

Past Active Participle
ūtavat m. n. ūtavatī f.

Present Active Participle
avat m. n. avantī f.

Present Middle Participle
avamāna m. n. avamānā f.

Present Passive Participle
ūyamāna m. n. ūyamānā f.

Future Active Participle
oṣyat m. n. oṣyantī f.

Future Middle Participle
oṣyamāṇa m. n. oṣyamāṇā f.

Future Passive Participle
otavya m. n. otavyā f.

Future Passive Participle
avya m. n. avyā f.

Future Passive Participle
avanīya m. n. avanīyā f.

Perfect Active Participle
vivas m. n. ūṣī f.

Perfect Middle Participle
vāna m. n. vānā f.

Indeclinable forms

Infinitive
otum

Absolutive
ūtvā

Absolutive
-ūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria