Conjugation tables of ?tumph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttumphāmi tumphāvaḥ tumphāmaḥ
Secondtumphasi tumphathaḥ tumphatha
Thirdtumphati tumphataḥ tumphanti


MiddleSingularDualPlural
Firsttumphe tumphāvahe tumphāmahe
Secondtumphase tumphethe tumphadhve
Thirdtumphate tumphete tumphante


PassiveSingularDualPlural
Firsttumphye tumphyāvahe tumphyāmahe
Secondtumphyase tumphyethe tumphyadhve
Thirdtumphyate tumphyete tumphyante


Imperfect

ActiveSingularDualPlural
Firstatumpham atumphāva atumphāma
Secondatumphaḥ atumphatam atumphata
Thirdatumphat atumphatām atumphan


MiddleSingularDualPlural
Firstatumphe atumphāvahi atumphāmahi
Secondatumphathāḥ atumphethām atumphadhvam
Thirdatumphata atumphetām atumphanta


PassiveSingularDualPlural
Firstatumphye atumphyāvahi atumphyāmahi
Secondatumphyathāḥ atumphyethām atumphyadhvam
Thirdatumphyata atumphyetām atumphyanta


Optative

ActiveSingularDualPlural
Firsttumpheyam tumpheva tumphema
Secondtumpheḥ tumphetam tumpheta
Thirdtumphet tumphetām tumpheyuḥ


MiddleSingularDualPlural
Firsttumpheya tumphevahi tumphemahi
Secondtumphethāḥ tumpheyāthām tumphedhvam
Thirdtumpheta tumpheyātām tumpheran


PassiveSingularDualPlural
Firsttumphyeya tumphyevahi tumphyemahi
Secondtumphyethāḥ tumphyeyāthām tumphyedhvam
Thirdtumphyeta tumphyeyātām tumphyeran


Imperative

ActiveSingularDualPlural
Firsttumphāni tumphāva tumphāma
Secondtumpha tumphatam tumphata
Thirdtumphatu tumphatām tumphantu


MiddleSingularDualPlural
Firsttumphai tumphāvahai tumphāmahai
Secondtumphasva tumphethām tumphadhvam
Thirdtumphatām tumphetām tumphantām


PassiveSingularDualPlural
Firsttumphyai tumphyāvahai tumphyāmahai
Secondtumphyasva tumphyethām tumphyadhvam
Thirdtumphyatām tumphyetām tumphyantām


Future

ActiveSingularDualPlural
Firsttumphiṣyāmi tumphiṣyāvaḥ tumphiṣyāmaḥ
Secondtumphiṣyasi tumphiṣyathaḥ tumphiṣyatha
Thirdtumphiṣyati tumphiṣyataḥ tumphiṣyanti


MiddleSingularDualPlural
Firsttumphiṣye tumphiṣyāvahe tumphiṣyāmahe
Secondtumphiṣyase tumphiṣyethe tumphiṣyadhve
Thirdtumphiṣyate tumphiṣyete tumphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttumphitāsmi tumphitāsvaḥ tumphitāsmaḥ
Secondtumphitāsi tumphitāsthaḥ tumphitāstha
Thirdtumphitā tumphitārau tumphitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutumpha tutumphiva tutumphima
Secondtutumphitha tutumphathuḥ tutumpha
Thirdtutumpha tutumphatuḥ tutumphuḥ


MiddleSingularDualPlural
Firsttutumphe tutumphivahe tutumphimahe
Secondtutumphiṣe tutumphāthe tutumphidhve
Thirdtutumphe tutumphāte tutumphire


Benedictive

ActiveSingularDualPlural
Firsttumphyāsam tumphyāsva tumphyāsma
Secondtumphyāḥ tumphyāstam tumphyāsta
Thirdtumphyāt tumphyāstām tumphyāsuḥ

Participles

Past Passive Participle
tumphita m. n. tumphitā f.

Past Active Participle
tumphitavat m. n. tumphitavatī f.

Present Active Participle
tumphat m. n. tumphantī f.

Present Middle Participle
tumphamāna m. n. tumphamānā f.

Present Passive Participle
tumphyamāna m. n. tumphyamānā f.

Future Active Participle
tumphiṣyat m. n. tumphiṣyantī f.

Future Middle Participle
tumphiṣyamāṇa m. n. tumphiṣyamāṇā f.

Future Passive Participle
tumphitavya m. n. tumphitavyā f.

Future Passive Participle
tumphya m. n. tumphyā f.

Future Passive Participle
tumphanīya m. n. tumphanīyā f.

Perfect Active Participle
tutumphvas m. n. tutumphuṣī f.

Perfect Middle Participle
tutumphāna m. n. tutumphānā f.

Indeclinable forms

Infinitive
tumphitum

Absolutive
tumphitvā

Absolutive
-tumphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria