Declension table of ?tutumphāna

Deva

MasculineSingularDualPlural
Nominativetutumphānaḥ tutumphānau tutumphānāḥ
Vocativetutumphāna tutumphānau tutumphānāḥ
Accusativetutumphānam tutumphānau tutumphānān
Instrumentaltutumphānena tutumphānābhyām tutumphānaiḥ tutumphānebhiḥ
Dativetutumphānāya tutumphānābhyām tutumphānebhyaḥ
Ablativetutumphānāt tutumphānābhyām tutumphānebhyaḥ
Genitivetutumphānasya tutumphānayoḥ tutumphānānām
Locativetutumphāne tutumphānayoḥ tutumphāneṣu

Compound tutumphāna -

Adverb -tutumphānam -tutumphānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria