Conjugation tables of tras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttrasyāmi trasyāvaḥ trasyāmaḥ
Secondtrasyasi trasyathaḥ trasyatha
Thirdtrasyati trasyataḥ trasyanti


PassiveSingularDualPlural
Firsttrasye trasyāvahe trasyāmahe
Secondtrasyase trasyethe trasyadhve
Thirdtrasyate trasyete trasyante


Imperfect

ActiveSingularDualPlural
Firstatrasyam atrasyāva atrasyāma
Secondatrasyaḥ atrasyatam atrasyata
Thirdatrasyat atrasyatām atrasyan


PassiveSingularDualPlural
Firstatrasye atrasyāvahi atrasyāmahi
Secondatrasyathāḥ atrasyethām atrasyadhvam
Thirdatrasyata atrasyetām atrasyanta


Optative

ActiveSingularDualPlural
Firsttrasyeyam trasyeva trasyema
Secondtrasyeḥ trasyetam trasyeta
Thirdtrasyet trasyetām trasyeyuḥ


PassiveSingularDualPlural
Firsttrasyeya trasyevahi trasyemahi
Secondtrasyethāḥ trasyeyāthām trasyedhvam
Thirdtrasyeta trasyeyātām trasyeran


Imperative

ActiveSingularDualPlural
Firsttrasyāni trasyāva trasyāma
Secondtrasya trasyatam trasyata
Thirdtrasyatu trasyatām trasyantu


PassiveSingularDualPlural
Firsttrasyai trasyāvahai trasyāmahai
Secondtrasyasva trasyethām trasyadhvam
Thirdtrasyatām trasyetām trasyantām


Future

ActiveSingularDualPlural
Firsttrasiṣyāmi trasiṣyāvaḥ trasiṣyāmaḥ
Secondtrasiṣyasi trasiṣyathaḥ trasiṣyatha
Thirdtrasiṣyati trasiṣyataḥ trasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttrasitāsmi trasitāsvaḥ trasitāsmaḥ
Secondtrasitāsi trasitāsthaḥ trasitāstha
Thirdtrasitā trasitārau trasitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatrāsa tatrasa tresiva tresima
Secondtresitha tatrastha tresathuḥ tresa
Thirdtatrāsa tresatuḥ tresuḥ


Benedictive

ActiveSingularDualPlural
Firsttrasyāsam trasyāsva trasyāsma
Secondtrasyāḥ trasyāstam trasyāsta
Thirdtrasyāt trasyāstām trasyāsuḥ

Participles

Past Passive Participle
trasta m. n. trastā f.

Past Active Participle
trastavat m. n. trastavatī f.

Present Active Participle
trasyat m. n. trasyantī f.

Present Passive Participle
trasyamāna m. n. trasyamānā f.

Future Active Participle
trasiṣyat m. n. trasiṣyantī f.

Future Passive Participle
trasitavya m. n. trasitavyā f.

Future Passive Participle
trāsya m. n. trāsyā f.

Future Passive Participle
trasanīya m. n. trasanīyā f.

Perfect Active Participle
tresivas m. n. tresuṣī f.

Indeclinable forms

Infinitive
trasitum

Absolutive
trastvā

Absolutive
-trasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttrāsayāmi trāsayāvaḥ trāsayāmaḥ
Secondtrāsayasi trāsayathaḥ trāsayatha
Thirdtrāsayati trāsayataḥ trāsayanti


MiddleSingularDualPlural
Firsttrāsaye trāsayāvahe trāsayāmahe
Secondtrāsayase trāsayethe trāsayadhve
Thirdtrāsayate trāsayete trāsayante


PassiveSingularDualPlural
Firsttrāsye trāsyāvahe trāsyāmahe
Secondtrāsyase trāsyethe trāsyadhve
Thirdtrāsyate trāsyete trāsyante


Imperfect

ActiveSingularDualPlural
Firstatrāsayam atrāsayāva atrāsayāma
Secondatrāsayaḥ atrāsayatam atrāsayata
Thirdatrāsayat atrāsayatām atrāsayan


MiddleSingularDualPlural
Firstatrāsaye atrāsayāvahi atrāsayāmahi
Secondatrāsayathāḥ atrāsayethām atrāsayadhvam
Thirdatrāsayata atrāsayetām atrāsayanta


PassiveSingularDualPlural
Firstatrāsye atrāsyāvahi atrāsyāmahi
Secondatrāsyathāḥ atrāsyethām atrāsyadhvam
Thirdatrāsyata atrāsyetām atrāsyanta


Optative

ActiveSingularDualPlural
Firsttrāsayeyam trāsayeva trāsayema
Secondtrāsayeḥ trāsayetam trāsayeta
Thirdtrāsayet trāsayetām trāsayeyuḥ


MiddleSingularDualPlural
Firsttrāsayeya trāsayevahi trāsayemahi
Secondtrāsayethāḥ trāsayeyāthām trāsayedhvam
Thirdtrāsayeta trāsayeyātām trāsayeran


PassiveSingularDualPlural
Firsttrāsyeya trāsyevahi trāsyemahi
Secondtrāsyethāḥ trāsyeyāthām trāsyedhvam
Thirdtrāsyeta trāsyeyātām trāsyeran


Imperative

ActiveSingularDualPlural
Firsttrāsayāni trāsayāva trāsayāma
Secondtrāsaya trāsayatam trāsayata
Thirdtrāsayatu trāsayatām trāsayantu


MiddleSingularDualPlural
Firsttrāsayai trāsayāvahai trāsayāmahai
Secondtrāsayasva trāsayethām trāsayadhvam
Thirdtrāsayatām trāsayetām trāsayantām


PassiveSingularDualPlural
Firsttrāsyai trāsyāvahai trāsyāmahai
Secondtrāsyasva trāsyethām trāsyadhvam
Thirdtrāsyatām trāsyetām trāsyantām


Future

ActiveSingularDualPlural
Firsttrāsayiṣyāmi trāsayiṣyāvaḥ trāsayiṣyāmaḥ
Secondtrāsayiṣyasi trāsayiṣyathaḥ trāsayiṣyatha
Thirdtrāsayiṣyati trāsayiṣyataḥ trāsayiṣyanti


MiddleSingularDualPlural
Firsttrāsayiṣye trāsayiṣyāvahe trāsayiṣyāmahe
Secondtrāsayiṣyase trāsayiṣyethe trāsayiṣyadhve
Thirdtrāsayiṣyate trāsayiṣyete trāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttrāsayitāsmi trāsayitāsvaḥ trāsayitāsmaḥ
Secondtrāsayitāsi trāsayitāsthaḥ trāsayitāstha
Thirdtrāsayitā trāsayitārau trāsayitāraḥ

Participles

Past Passive Participle
trāsita m. n. trāsitā f.

Past Active Participle
trāsitavat m. n. trāsitavatī f.

Present Active Participle
trāsayat m. n. trāsayantī f.

Present Middle Participle
trāsayamāna m. n. trāsayamānā f.

Present Passive Participle
trāsyamāna m. n. trāsyamānā f.

Future Active Participle
trāsayiṣyat m. n. trāsayiṣyantī f.

Future Middle Participle
trāsayiṣyamāṇa m. n. trāsayiṣyamāṇā f.

Future Passive Participle
trāsya m. n. trāsyā f.

Future Passive Participle
trāsanīya m. n. trāsanīyā f.

Future Passive Participle
trāsayitavya m. n. trāsayitavyā f.

Indeclinable forms

Infinitive
trāsayitum

Absolutive
trāsayitvā

Absolutive
-trāsya

Periphrastic Perfect
trāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria