Declension table of ?trasiṣyat

Deva

MasculineSingularDualPlural
Nominativetrasiṣyan trasiṣyantau trasiṣyantaḥ
Vocativetrasiṣyan trasiṣyantau trasiṣyantaḥ
Accusativetrasiṣyantam trasiṣyantau trasiṣyataḥ
Instrumentaltrasiṣyatā trasiṣyadbhyām trasiṣyadbhiḥ
Dativetrasiṣyate trasiṣyadbhyām trasiṣyadbhyaḥ
Ablativetrasiṣyataḥ trasiṣyadbhyām trasiṣyadbhyaḥ
Genitivetrasiṣyataḥ trasiṣyatoḥ trasiṣyatām
Locativetrasiṣyati trasiṣyatoḥ trasiṣyatsu

Compound trasiṣyat -

Adverb -trasiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria