Conjugation tables of ?syad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsyadāmi syadāvaḥ syadāmaḥ
Secondsyadasi syadathaḥ syadatha
Thirdsyadati syadataḥ syadanti


MiddleSingularDualPlural
Firstsyade syadāvahe syadāmahe
Secondsyadase syadethe syadadhve
Thirdsyadate syadete syadante


PassiveSingularDualPlural
Firstsyadye syadyāvahe syadyāmahe
Secondsyadyase syadyethe syadyadhve
Thirdsyadyate syadyete syadyante


Imperfect

ActiveSingularDualPlural
Firstasyadam asyadāva asyadāma
Secondasyadaḥ asyadatam asyadata
Thirdasyadat asyadatām asyadan


MiddleSingularDualPlural
Firstasyade asyadāvahi asyadāmahi
Secondasyadathāḥ asyadethām asyadadhvam
Thirdasyadata asyadetām asyadanta


PassiveSingularDualPlural
Firstasyadye asyadyāvahi asyadyāmahi
Secondasyadyathāḥ asyadyethām asyadyadhvam
Thirdasyadyata asyadyetām asyadyanta


Optative

ActiveSingularDualPlural
Firstsyadeyam syadeva syadema
Secondsyadeḥ syadetam syadeta
Thirdsyadet syadetām syadeyuḥ


MiddleSingularDualPlural
Firstsyadeya syadevahi syademahi
Secondsyadethāḥ syadeyāthām syadedhvam
Thirdsyadeta syadeyātām syaderan


PassiveSingularDualPlural
Firstsyadyeya syadyevahi syadyemahi
Secondsyadyethāḥ syadyeyāthām syadyedhvam
Thirdsyadyeta syadyeyātām syadyeran


Imperative

ActiveSingularDualPlural
Firstsyadāni syadāva syadāma
Secondsyada syadatam syadata
Thirdsyadatu syadatām syadantu


MiddleSingularDualPlural
Firstsyadai syadāvahai syadāmahai
Secondsyadasva syadethām syadadhvam
Thirdsyadatām syadetām syadantām


PassiveSingularDualPlural
Firstsyadyai syadyāvahai syadyāmahai
Secondsyadyasva syadyethām syadyadhvam
Thirdsyadyatām syadyetām syadyantām


Future

ActiveSingularDualPlural
Firstsyadiṣyāmi syadiṣyāvaḥ syadiṣyāmaḥ
Secondsyadiṣyasi syadiṣyathaḥ syadiṣyatha
Thirdsyadiṣyati syadiṣyataḥ syadiṣyanti


MiddleSingularDualPlural
Firstsyadiṣye syadiṣyāvahe syadiṣyāmahe
Secondsyadiṣyase syadiṣyethe syadiṣyadhve
Thirdsyadiṣyate syadiṣyete syadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsyaditāsmi syaditāsvaḥ syaditāsmaḥ
Secondsyaditāsi syaditāsthaḥ syaditāstha
Thirdsyaditā syaditārau syaditāraḥ


Perfect

ActiveSingularDualPlural
Firstsasyāda sasyada sasyadiva sasyadima
Secondsasyaditha sasyadathuḥ sasyada
Thirdsasyāda sasyadatuḥ sasyaduḥ


MiddleSingularDualPlural
Firstsasyade sasyadivahe sasyadimahe
Secondsasyadiṣe sasyadāthe sasyadidhve
Thirdsasyade sasyadāte sasyadire


Benedictive

ActiveSingularDualPlural
Firstsyadyāsam syadyāsva syadyāsma
Secondsyadyāḥ syadyāstam syadyāsta
Thirdsyadyāt syadyāstām syadyāsuḥ

Participles

Past Passive Participle
syatta m. n. syattā f.

Past Active Participle
syattavat m. n. syattavatī f.

Present Active Participle
syadat m. n. syadantī f.

Present Middle Participle
syadamāna m. n. syadamānā f.

Present Passive Participle
syadyamāna m. n. syadyamānā f.

Future Active Participle
syadiṣyat m. n. syadiṣyantī f.

Future Middle Participle
syadiṣyamāṇa m. n. syadiṣyamāṇā f.

Future Passive Participle
syaditavya m. n. syaditavyā f.

Future Passive Participle
syādya m. n. syādyā f.

Future Passive Participle
syadanīya m. n. syadanīyā f.

Perfect Active Participle
sasyadvas m. n. sasyaduṣī f.

Perfect Middle Participle
sasyadāna m. n. sasyadānā f.

Indeclinable forms

Infinitive
syaditum

Absolutive
syattvā

Absolutive
-syadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria