Declension table of ?syadiṣyat

Deva

MasculineSingularDualPlural
Nominativesyadiṣyan syadiṣyantau syadiṣyantaḥ
Vocativesyadiṣyan syadiṣyantau syadiṣyantaḥ
Accusativesyadiṣyantam syadiṣyantau syadiṣyataḥ
Instrumentalsyadiṣyatā syadiṣyadbhyām syadiṣyadbhiḥ
Dativesyadiṣyate syadiṣyadbhyām syadiṣyadbhyaḥ
Ablativesyadiṣyataḥ syadiṣyadbhyām syadiṣyadbhyaḥ
Genitivesyadiṣyataḥ syadiṣyatoḥ syadiṣyatām
Locativesyadiṣyati syadiṣyatoḥ syadiṣyatsu

Compound syadiṣyat -

Adverb -syadiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria