Conjugation tables of ?sag

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsagāmi sagāvaḥ sagāmaḥ
Secondsagasi sagathaḥ sagatha
Thirdsagati sagataḥ saganti


MiddleSingularDualPlural
Firstsage sagāvahe sagāmahe
Secondsagase sagethe sagadhve
Thirdsagate sagete sagante


PassiveSingularDualPlural
Firstsagye sagyāvahe sagyāmahe
Secondsagyase sagyethe sagyadhve
Thirdsagyate sagyete sagyante


Imperfect

ActiveSingularDualPlural
Firstasagam asagāva asagāma
Secondasagaḥ asagatam asagata
Thirdasagat asagatām asagan


MiddleSingularDualPlural
Firstasage asagāvahi asagāmahi
Secondasagathāḥ asagethām asagadhvam
Thirdasagata asagetām asaganta


PassiveSingularDualPlural
Firstasagye asagyāvahi asagyāmahi
Secondasagyathāḥ asagyethām asagyadhvam
Thirdasagyata asagyetām asagyanta


Optative

ActiveSingularDualPlural
Firstsageyam sageva sagema
Secondsageḥ sagetam sageta
Thirdsaget sagetām sageyuḥ


MiddleSingularDualPlural
Firstsageya sagevahi sagemahi
Secondsagethāḥ sageyāthām sagedhvam
Thirdsageta sageyātām sageran


PassiveSingularDualPlural
Firstsagyeya sagyevahi sagyemahi
Secondsagyethāḥ sagyeyāthām sagyedhvam
Thirdsagyeta sagyeyātām sagyeran


Imperative

ActiveSingularDualPlural
Firstsagāni sagāva sagāma
Secondsaga sagatam sagata
Thirdsagatu sagatām sagantu


MiddleSingularDualPlural
Firstsagai sagāvahai sagāmahai
Secondsagasva sagethām sagadhvam
Thirdsagatām sagetām sagantām


PassiveSingularDualPlural
Firstsagyai sagyāvahai sagyāmahai
Secondsagyasva sagyethām sagyadhvam
Thirdsagyatām sagyetām sagyantām


Future

ActiveSingularDualPlural
Firstsagiṣyāmi sagiṣyāvaḥ sagiṣyāmaḥ
Secondsagiṣyasi sagiṣyathaḥ sagiṣyatha
Thirdsagiṣyati sagiṣyataḥ sagiṣyanti


MiddleSingularDualPlural
Firstsagiṣye sagiṣyāvahe sagiṣyāmahe
Secondsagiṣyase sagiṣyethe sagiṣyadhve
Thirdsagiṣyate sagiṣyete sagiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsagitāsmi sagitāsvaḥ sagitāsmaḥ
Secondsagitāsi sagitāsthaḥ sagitāstha
Thirdsagitā sagitārau sagitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāga sasaga segiva segima
Secondsegitha sasagtha segathuḥ sega
Thirdsasāga segatuḥ seguḥ


MiddleSingularDualPlural
Firstsege segivahe segimahe
Secondsegiṣe segāthe segidhve
Thirdsege segāte segire


Benedictive

ActiveSingularDualPlural
Firstsagyāsam sagyāsva sagyāsma
Secondsagyāḥ sagyāstam sagyāsta
Thirdsagyāt sagyāstām sagyāsuḥ

Participles

Past Passive Participle
sakta m. n. saktā f.

Past Active Participle
saktavat m. n. saktavatī f.

Present Active Participle
sagat m. n. sagantī f.

Present Middle Participle
sagamāna m. n. sagamānā f.

Present Passive Participle
sagyamāna m. n. sagyamānā f.

Future Active Participle
sagiṣyat m. n. sagiṣyantī f.

Future Middle Participle
sagiṣyamāṇa m. n. sagiṣyamāṇā f.

Future Passive Participle
sagitavya m. n. sagitavyā f.

Future Passive Participle
sāgya m. n. sāgyā f.

Future Passive Participle
saganīya m. n. saganīyā f.

Perfect Active Participle
segivas m. n. seguṣī f.

Perfect Middle Participle
segāna m. n. segānā f.

Indeclinable forms

Infinitive
sagitum

Absolutive
saktvā

Absolutive
-sagya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria