Declension table of ?sagiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesagiṣyamāṇaḥ sagiṣyamāṇau sagiṣyamāṇāḥ
Vocativesagiṣyamāṇa sagiṣyamāṇau sagiṣyamāṇāḥ
Accusativesagiṣyamāṇam sagiṣyamāṇau sagiṣyamāṇān
Instrumentalsagiṣyamāṇena sagiṣyamāṇābhyām sagiṣyamāṇaiḥ sagiṣyamāṇebhiḥ
Dativesagiṣyamāṇāya sagiṣyamāṇābhyām sagiṣyamāṇebhyaḥ
Ablativesagiṣyamāṇāt sagiṣyamāṇābhyām sagiṣyamāṇebhyaḥ
Genitivesagiṣyamāṇasya sagiṣyamāṇayoḥ sagiṣyamāṇānām
Locativesagiṣyamāṇe sagiṣyamāṇayoḥ sagiṣyamāṇeṣu

Compound sagiṣyamāṇa -

Adverb -sagiṣyamāṇam -sagiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria