Conjugation tables of ?ruṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstroṭāmi roṭāvaḥ roṭāmaḥ
Secondroṭasi roṭathaḥ roṭatha
Thirdroṭati roṭataḥ roṭanti


MiddleSingularDualPlural
Firstroṭe roṭāvahe roṭāmahe
Secondroṭase roṭethe roṭadhve
Thirdroṭate roṭete roṭante


PassiveSingularDualPlural
Firstruṭye ruṭyāvahe ruṭyāmahe
Secondruṭyase ruṭyethe ruṭyadhve
Thirdruṭyate ruṭyete ruṭyante


Imperfect

ActiveSingularDualPlural
Firstaroṭam aroṭāva aroṭāma
Secondaroṭaḥ aroṭatam aroṭata
Thirdaroṭat aroṭatām aroṭan


MiddleSingularDualPlural
Firstaroṭe aroṭāvahi aroṭāmahi
Secondaroṭathāḥ aroṭethām aroṭadhvam
Thirdaroṭata aroṭetām aroṭanta


PassiveSingularDualPlural
Firstaruṭye aruṭyāvahi aruṭyāmahi
Secondaruṭyathāḥ aruṭyethām aruṭyadhvam
Thirdaruṭyata aruṭyetām aruṭyanta


Optative

ActiveSingularDualPlural
Firstroṭeyam roṭeva roṭema
Secondroṭeḥ roṭetam roṭeta
Thirdroṭet roṭetām roṭeyuḥ


MiddleSingularDualPlural
Firstroṭeya roṭevahi roṭemahi
Secondroṭethāḥ roṭeyāthām roṭedhvam
Thirdroṭeta roṭeyātām roṭeran


PassiveSingularDualPlural
Firstruṭyeya ruṭyevahi ruṭyemahi
Secondruṭyethāḥ ruṭyeyāthām ruṭyedhvam
Thirdruṭyeta ruṭyeyātām ruṭyeran


Imperative

ActiveSingularDualPlural
Firstroṭāni roṭāva roṭāma
Secondroṭa roṭatam roṭata
Thirdroṭatu roṭatām roṭantu


MiddleSingularDualPlural
Firstroṭai roṭāvahai roṭāmahai
Secondroṭasva roṭethām roṭadhvam
Thirdroṭatām roṭetām roṭantām


PassiveSingularDualPlural
Firstruṭyai ruṭyāvahai ruṭyāmahai
Secondruṭyasva ruṭyethām ruṭyadhvam
Thirdruṭyatām ruṭyetām ruṭyantām


Future

ActiveSingularDualPlural
Firstroṭiṣyāmi roṭiṣyāvaḥ roṭiṣyāmaḥ
Secondroṭiṣyasi roṭiṣyathaḥ roṭiṣyatha
Thirdroṭiṣyati roṭiṣyataḥ roṭiṣyanti


MiddleSingularDualPlural
Firstroṭiṣye roṭiṣyāvahe roṭiṣyāmahe
Secondroṭiṣyase roṭiṣyethe roṭiṣyadhve
Thirdroṭiṣyate roṭiṣyete roṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroṭitāsmi roṭitāsvaḥ roṭitāsmaḥ
Secondroṭitāsi roṭitāsthaḥ roṭitāstha
Thirdroṭitā roṭitārau roṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstruroṭa ruruṭiva ruruṭima
Secondruroṭitha ruruṭathuḥ ruruṭa
Thirdruroṭa ruruṭatuḥ ruruṭuḥ


MiddleSingularDualPlural
Firstruruṭe ruruṭivahe ruruṭimahe
Secondruruṭiṣe ruruṭāthe ruruṭidhve
Thirdruruṭe ruruṭāte ruruṭire


Benedictive

ActiveSingularDualPlural
Firstruṭyāsam ruṭyāsva ruṭyāsma
Secondruṭyāḥ ruṭyāstam ruṭyāsta
Thirdruṭyāt ruṭyāstām ruṭyāsuḥ

Participles

Past Passive Participle
ruṭṭa m. n. ruṭṭā f.

Past Active Participle
ruṭṭavat m. n. ruṭṭavatī f.

Present Active Participle
roṭat m. n. roṭantī f.

Present Middle Participle
roṭamāna m. n. roṭamānā f.

Present Passive Participle
ruṭyamāna m. n. ruṭyamānā f.

Future Active Participle
roṭiṣyat m. n. roṭiṣyantī f.

Future Middle Participle
roṭiṣyamāṇa m. n. roṭiṣyamāṇā f.

Future Passive Participle
roṭitavya m. n. roṭitavyā f.

Future Passive Participle
roṭya m. n. roṭyā f.

Future Passive Participle
roṭanīya m. n. roṭanīyā f.

Perfect Active Participle
ruruṭvas m. n. ruruṭuṣī f.

Perfect Middle Participle
ruruṭāna m. n. ruruṭānā f.

Indeclinable forms

Infinitive
roṭitum

Absolutive
ruṭṭvā

Absolutive
-ruṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria