Declension table of ?ruruṭāna

Deva

MasculineSingularDualPlural
Nominativeruruṭānaḥ ruruṭānau ruruṭānāḥ
Vocativeruruṭāna ruruṭānau ruruṭānāḥ
Accusativeruruṭānam ruruṭānau ruruṭānān
Instrumentalruruṭānena ruruṭānābhyām ruruṭānaiḥ ruruṭānebhiḥ
Dativeruruṭānāya ruruṭānābhyām ruruṭānebhyaḥ
Ablativeruruṭānāt ruruṭānābhyām ruruṭānebhyaḥ
Genitiveruruṭānasya ruruṭānayoḥ ruruṭānānām
Locativeruruṭāne ruruṭānayoḥ ruruṭāneṣu

Compound ruruṭāna -

Adverb -ruruṭānam -ruruṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria