Conjugation tables of pruṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpruṣyāmi pruṣyāvaḥ pruṣyāmaḥ
Secondpruṣyasi pruṣyathaḥ pruṣyatha
Thirdpruṣyati pruṣyataḥ pruṣyanti


MiddleSingularDualPlural
Firstpruṣye pruṣyāvahe pruṣyāmahe
Secondpruṣyase pruṣyethe pruṣyadhve
Thirdpruṣyate pruṣyete pruṣyante


PassiveSingularDualPlural
Firstpruṣye pruṣyāvahe pruṣyāmahe
Secondpruṣyase pruṣyethe pruṣyadhve
Thirdpruṣyate pruṣyete pruṣyante


Imperfect

ActiveSingularDualPlural
Firstapruṣyam apruṣyāva apruṣyāma
Secondapruṣyaḥ apruṣyatam apruṣyata
Thirdapruṣyat apruṣyatām apruṣyan


MiddleSingularDualPlural
Firstapruṣye apruṣyāvahi apruṣyāmahi
Secondapruṣyathāḥ apruṣyethām apruṣyadhvam
Thirdapruṣyata apruṣyetām apruṣyanta


PassiveSingularDualPlural
Firstapruṣye apruṣyāvahi apruṣyāmahi
Secondapruṣyathāḥ apruṣyethām apruṣyadhvam
Thirdapruṣyata apruṣyetām apruṣyanta


Optative

ActiveSingularDualPlural
Firstpruṣyeyam pruṣyeva pruṣyema
Secondpruṣyeḥ pruṣyetam pruṣyeta
Thirdpruṣyet pruṣyetām pruṣyeyuḥ


MiddleSingularDualPlural
Firstpruṣyeya pruṣyevahi pruṣyemahi
Secondpruṣyethāḥ pruṣyeyāthām pruṣyedhvam
Thirdpruṣyeta pruṣyeyātām pruṣyeran


PassiveSingularDualPlural
Firstpruṣyeya pruṣyevahi pruṣyemahi
Secondpruṣyethāḥ pruṣyeyāthām pruṣyedhvam
Thirdpruṣyeta pruṣyeyātām pruṣyeran


Imperative

ActiveSingularDualPlural
Firstpruṣyāṇi pruṣyāva pruṣyāma
Secondpruṣya pruṣyatam pruṣyata
Thirdpruṣyatu pruṣyatām pruṣyantu


MiddleSingularDualPlural
Firstpruṣyai pruṣyāvahai pruṣyāmahai
Secondpruṣyasva pruṣyethām pruṣyadhvam
Thirdpruṣyatām pruṣyetām pruṣyantām


PassiveSingularDualPlural
Firstpruṣyai pruṣyāvahai pruṣyāmahai
Secondpruṣyasva pruṣyethām pruṣyadhvam
Thirdpruṣyatām pruṣyetām pruṣyantām


Future

ActiveSingularDualPlural
Firstproṣiṣyāmi proṣiṣyāvaḥ proṣiṣyāmaḥ
Secondproṣiṣyasi proṣiṣyathaḥ proṣiṣyatha
Thirdproṣiṣyati proṣiṣyataḥ proṣiṣyanti


MiddleSingularDualPlural
Firstproṣiṣye proṣiṣyāvahe proṣiṣyāmahe
Secondproṣiṣyase proṣiṣyethe proṣiṣyadhve
Thirdproṣiṣyate proṣiṣyete proṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstproṣitāsmi proṣitāsvaḥ proṣitāsmaḥ
Secondproṣitāsi proṣitāsthaḥ proṣitāstha
Thirdproṣitā proṣitārau proṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuproṣa pupruṣiva pupruṣima
Secondpuproṣitha pupruṣathuḥ pupruṣa
Thirdpuproṣa pupruṣatuḥ pupruṣuḥ


MiddleSingularDualPlural
Firstpupruṣe pupruṣivahe pupruṣimahe
Secondpupruṣiṣe pupruṣāthe pupruṣidhve
Thirdpupruṣe pupruṣāte pupruṣire


Aorist

ActiveSingularDualPlural
Firstaproṣiṣam aproṣiṣva aproṣiṣma
Secondaproṣīḥ aproṣiṣṭam aproṣiṣṭa
Thirdaproṣīt aproṣiṣṭām aproṣiṣuḥ


MiddleSingularDualPlural
Firstaproṣiṣi aproṣiṣvahi aproṣiṣmahi
Secondaproṣiṣṭhāḥ aproṣiṣāthām aproṣidhvam
Thirdaproṣiṣṭa aproṣiṣātām aproṣiṣata


Benedictive

ActiveSingularDualPlural
Firstpruṣyāsam pruṣyāsva pruṣyāsma
Secondpruṣyāḥ pruṣyāstam pruṣyāsta
Thirdpruṣyāt pruṣyāstām pruṣyāsuḥ

Participles

Past Passive Participle
pruṣita m. n. pruṣitā f.

Past Active Participle
pruṣitavat m. n. pruṣitavatī f.

Present Active Participle
pruṣyat m. n. pruṣyantī f.

Present Middle Participle
pruṣyamāṇa m. n. pruṣyamāṇā f.

Present Passive Participle
pruṣyamāṇa m. n. pruṣyamāṇā f.

Future Active Participle
proṣiṣyat m. n. proṣiṣyantī f.

Future Middle Participle
proṣiṣyamāṇa m. n. proṣiṣyamāṇā f.

Future Passive Participle
proṣitavya m. n. proṣitavyā f.

Future Passive Participle
proṣya m. n. proṣyā f.

Future Passive Participle
proṣaṇīya m. n. proṣaṇīyā f.

Perfect Active Participle
pupruṣvas m. n. pupruṣuṣī f.

Perfect Middle Participle
pupruṣāṇa m. n. pupruṣāṇā f.

Indeclinable forms

Infinitive
proṣitum

Absolutive
proṣitvā

Absolutive
pruṣitvā

Absolutive
-pruṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria