Declension table of ?pruṣyantī

Deva

FeminineSingularDualPlural
Nominativepruṣyantī pruṣyantyau pruṣyantyaḥ
Vocativepruṣyanti pruṣyantyau pruṣyantyaḥ
Accusativepruṣyantīm pruṣyantyau pruṣyantīḥ
Instrumentalpruṣyantyā pruṣyantībhyām pruṣyantībhiḥ
Dativepruṣyantyai pruṣyantībhyām pruṣyantībhyaḥ
Ablativepruṣyantyāḥ pruṣyantībhyām pruṣyantībhyaḥ
Genitivepruṣyantyāḥ pruṣyantyoḥ pruṣyantīnām
Locativepruṣyantyām pruṣyantyoḥ pruṣyantīṣu

Compound pruṣyanti - pruṣyantī -

Adverb -pruṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria