Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpapāmi papāvaḥ papāmaḥ
Secondpapāsi papāthaḥ papātha
Thirdpapāti papātaḥ papāti


MiddleSingularDualPlural
Firstpapai papāvahe papāmahe
Secondpapāse papāthe papādhve
Thirdpapāte papāte papāte


PassiveSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


Imperfect

ActiveSingularDualPlural
Firstapapām apapāva apapāma
Secondapapāḥ apapātam apapāta
Thirdapapāt apapātām apapoḥ


MiddleSingularDualPlural
Firstapape apapāvahi apapāmahi
Secondapapāthāḥ apapāthām apapādhvam
Thirdapapāta apapātām apapāta


PassiveSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


Optative

ActiveSingularDualPlural
Firstpapāyām papāyāva papāyāma
Secondpapāyāḥ papāyātam papāyāta
Thirdpapāyāt papāyātām papāyuḥ


MiddleSingularDualPlural
Firstpapeya papevahi papemahi
Secondpapethāḥ papeyāthām papedhvam
Thirdpapeta papeyātām paperan


PassiveSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


Imperative

ActiveSingularDualPlural
Firstpapāni papāva papāma
Secondpapāhi papātam papāta
Thirdpapātu papātām papātu


MiddleSingularDualPlural
Firstpapai papāvahai papāmahai
Secondpapāsva papāthām papādhvam
Thirdpapātām papātām papātām


PassiveSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


Future

ActiveSingularDualPlural
Firstpāsyāmi pāsyāvaḥ pāsyāmaḥ
Secondpāsyasi pāsyathaḥ pāsyatha
Thirdpāsyati pāsyataḥ pāsyanti


MiddleSingularDualPlural
Firstpāsye pāsyāvahe pāsyāmahe
Secondpāsyase pāsyethe pāsyadhve
Thirdpāsyate pāsyete pāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstpātāsmi pātāsvaḥ pātāsmaḥ
Secondpātāsi pātāsthaḥ pātāstha
Thirdpātā pātārau pātāraḥ


Perfect

ActiveSingularDualPlural
Firstpapau papiva papima
Secondpapitha papātha papathuḥ papa
Thirdpapau papatuḥ papuḥ


MiddleSingularDualPlural
Firstpape papivahe papimahe
Secondpapiṣe papāthe papidhve
Thirdpape papāte papire


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīta m. n. pītā f.

Past Active Participle
pītavat m. n. pītavatī f.

Present Active Participle
papāt m. n. papātī f.

Present Middle Participle
papāna m. n. papānā f.

Present Passive Participle
pīyamāna m. n. pīyamānā f.

Future Active Participle
pāsyat m. n. pāsyantī f.

Future Middle Participle
pāsyamāna m. n. pāsyamānā f.

Future Passive Participle
pātavya m. n. pātavyā f.

Future Passive Participle
peya m. n. peyā f.

Future Passive Participle
pānīya m. n. pānīyā f.

Perfect Active Participle
papivas m. n. papuṣī f.

Perfect Middle Participle
papāna m. n. papānā f.

Indeclinable forms

Infinitive
pātum

Absolutive
pītvā

Absolutive
-pīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria