तिङन्तावली पा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपपाति पपातः पपाति
मध्यमपपासि पपाथः पपाथ
उत्तमपपामि पपावः पपामः


आत्मनेपदेएकद्विबहु
प्रथमपपाते पपाते पपाते
मध्यमपपासे पपाथे पपाध्वे
उत्तमपपै पपावहे पपामहे


कर्मणिएकद्विबहु
प्रथमपीयते पीयेते पीयन्ते
मध्यमपीयसे पीयेथे पीयध्वे
उत्तमपीये पीयावहे पीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपपात् अपपाताम् अपपोः
मध्यमअपपाः अपपातम् अपपात
उत्तमअपपाम् अपपाव अपपाम


आत्मनेपदेएकद्विबहु
प्रथमअपपात अपपाताम् अपपात
मध्यमअपपाथाः अपपाथाम् अपपाध्वम्
उत्तमअपपे अपपावहि अपपामहि


कर्मणिएकद्विबहु
प्रथमअपीयत अपीयेताम् अपीयन्त
मध्यमअपीयथाः अपीयेथाम् अपीयध्वम्
उत्तमअपीये अपीयावहि अपीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपपायात् पपायाताम् पपायुः
मध्यमपपायाः पपायातम् पपायात
उत्तमपपायाम् पपायाव पपायाम


आत्मनेपदेएकद्विबहु
प्रथमपपेत पपेयाताम् पपेरन्
मध्यमपपेथाः पपेयाथाम् पपेध्वम्
उत्तमपपेय पपेवहि पपेमहि


कर्मणिएकद्विबहु
प्रथमपीयेत पीयेयाताम् पीयेरन्
मध्यमपीयेथाः पीयेयाथाम् पीयेध्वम्
उत्तमपीयेय पीयेवहि पीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपपातु पपाताम् पपातु
मध्यमपपाहि पपातम् पपात
उत्तमपपानि पपाव पपाम


आत्मनेपदेएकद्विबहु
प्रथमपपाताम् पपाताम् पपाताम्
मध्यमपपास्व पपाथाम् पपाध्वम्
उत्तमपपै पपावहै पपामहै


कर्मणिएकद्विबहु
प्रथमपीयताम् पीयेताम् पीयन्ताम्
मध्यमपीयस्व पीयेथाम् पीयध्वम्
उत्तमपीयै पीयावहै पीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपास्यति पास्यतः पास्यन्ति
मध्यमपास्यसि पास्यथः पास्यथ
उत्तमपास्यामि पास्यावः पास्यामः


आत्मनेपदेएकद्विबहु
प्रथमपास्यते पास्येते पास्यन्ते
मध्यमपास्यसे पास्येथे पास्यध्वे
उत्तमपास्ये पास्यावहे पास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाता पातारौ पातारः
मध्यमपातासि पातास्थः पातास्थ
उत्तमपातास्मि पातास्वः पातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपौ पपतुः पपुः
मध्यमपपिथ पपाथ पपथुः पप
उत्तमपपौ पपिव पपिम


आत्मनेपदेएकद्विबहु
प्रथमपपे पपाते पपिरे
मध्यमपपिषे पपाथे पपिध्वे
उत्तमपपे पपिवहे पपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपीयात् पीयास्ताम् पीयासुः
मध्यमपीयाः पीयास्तम् पीयास्त
उत्तमपीयासम् पीयास्व पीयास्म

कृदन्त

क्त
पीत m. n. पीता f.

क्तवतु
पीतवत् m. n. पीतवती f.

शतृ
पपात् m. n. पपाती f.

शानच्
पपान m. n. पपाना f.

शानच् कर्मणि
पीयमान m. n. पीयमाना f.

लुडादेश पर
पास्यत् m. n. पास्यन्ती f.

लुडादेश आत्म
पास्यमान m. n. पास्यमाना f.

तव्य
पातव्य m. n. पातव्या f.

यत्
पेय m. n. पेया f.

अनीयर्
पानीय m. n. पानीया f.

लिडादेश पर
पपिवस् m. n. पपुषी f.

लिडादेश आत्म
पपान m. n. पपाना f.

अव्यय

तुमुन्
पातुम्

क्त्वा
पीत्वा

ल्यप्
॰पीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria