Conjugation tables of ?paṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṇḍāmi paṇḍāvaḥ paṇḍāmaḥ
Secondpaṇḍasi paṇḍathaḥ paṇḍatha
Thirdpaṇḍati paṇḍataḥ paṇḍanti


MiddleSingularDualPlural
Firstpaṇḍe paṇḍāvahe paṇḍāmahe
Secondpaṇḍase paṇḍethe paṇḍadhve
Thirdpaṇḍate paṇḍete paṇḍante


PassiveSingularDualPlural
Firstpaṇḍye paṇḍyāvahe paṇḍyāmahe
Secondpaṇḍyase paṇḍyethe paṇḍyadhve
Thirdpaṇḍyate paṇḍyete paṇḍyante


Imperfect

ActiveSingularDualPlural
Firstapaṇḍam apaṇḍāva apaṇḍāma
Secondapaṇḍaḥ apaṇḍatam apaṇḍata
Thirdapaṇḍat apaṇḍatām apaṇḍan


MiddleSingularDualPlural
Firstapaṇḍe apaṇḍāvahi apaṇḍāmahi
Secondapaṇḍathāḥ apaṇḍethām apaṇḍadhvam
Thirdapaṇḍata apaṇḍetām apaṇḍanta


PassiveSingularDualPlural
Firstapaṇḍye apaṇḍyāvahi apaṇḍyāmahi
Secondapaṇḍyathāḥ apaṇḍyethām apaṇḍyadhvam
Thirdapaṇḍyata apaṇḍyetām apaṇḍyanta


Optative

ActiveSingularDualPlural
Firstpaṇḍeyam paṇḍeva paṇḍema
Secondpaṇḍeḥ paṇḍetam paṇḍeta
Thirdpaṇḍet paṇḍetām paṇḍeyuḥ


MiddleSingularDualPlural
Firstpaṇḍeya paṇḍevahi paṇḍemahi
Secondpaṇḍethāḥ paṇḍeyāthām paṇḍedhvam
Thirdpaṇḍeta paṇḍeyātām paṇḍeran


PassiveSingularDualPlural
Firstpaṇḍyeya paṇḍyevahi paṇḍyemahi
Secondpaṇḍyethāḥ paṇḍyeyāthām paṇḍyedhvam
Thirdpaṇḍyeta paṇḍyeyātām paṇḍyeran


Imperative

ActiveSingularDualPlural
Firstpaṇḍāni paṇḍāva paṇḍāma
Secondpaṇḍa paṇḍatam paṇḍata
Thirdpaṇḍatu paṇḍatām paṇḍantu


MiddleSingularDualPlural
Firstpaṇḍai paṇḍāvahai paṇḍāmahai
Secondpaṇḍasva paṇḍethām paṇḍadhvam
Thirdpaṇḍatām paṇḍetām paṇḍantām


PassiveSingularDualPlural
Firstpaṇḍyai paṇḍyāvahai paṇḍyāmahai
Secondpaṇḍyasva paṇḍyethām paṇḍyadhvam
Thirdpaṇḍyatām paṇḍyetām paṇḍyantām


Future

ActiveSingularDualPlural
Firstpaṇḍiṣyāmi paṇḍiṣyāvaḥ paṇḍiṣyāmaḥ
Secondpaṇḍiṣyasi paṇḍiṣyathaḥ paṇḍiṣyatha
Thirdpaṇḍiṣyati paṇḍiṣyataḥ paṇḍiṣyanti


MiddleSingularDualPlural
Firstpaṇḍiṣye paṇḍiṣyāvahe paṇḍiṣyāmahe
Secondpaṇḍiṣyase paṇḍiṣyethe paṇḍiṣyadhve
Thirdpaṇḍiṣyate paṇḍiṣyete paṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṇḍitāsmi paṇḍitāsvaḥ paṇḍitāsmaḥ
Secondpaṇḍitāsi paṇḍitāsthaḥ paṇḍitāstha
Thirdpaṇḍitā paṇḍitārau paṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapaṇḍa papaṇḍiva papaṇḍima
Secondpapaṇḍitha papaṇḍathuḥ papaṇḍa
Thirdpapaṇḍa papaṇḍatuḥ papaṇḍuḥ


MiddleSingularDualPlural
Firstpapaṇḍe papaṇḍivahe papaṇḍimahe
Secondpapaṇḍiṣe papaṇḍāthe papaṇḍidhve
Thirdpapaṇḍe papaṇḍāte papaṇḍire


Benedictive

ActiveSingularDualPlural
Firstpaṇḍyāsam paṇḍyāsva paṇḍyāsma
Secondpaṇḍyāḥ paṇḍyāstam paṇḍyāsta
Thirdpaṇḍyāt paṇḍyāstām paṇḍyāsuḥ

Participles

Past Passive Participle
paṇḍita m. n. paṇḍitā f.

Past Active Participle
paṇḍitavat m. n. paṇḍitavatī f.

Present Active Participle
paṇḍat m. n. paṇḍantī f.

Present Middle Participle
paṇḍamāna m. n. paṇḍamānā f.

Present Passive Participle
paṇḍyamāna m. n. paṇḍyamānā f.

Future Active Participle
paṇḍiṣyat m. n. paṇḍiṣyantī f.

Future Middle Participle
paṇḍiṣyamāṇa m. n. paṇḍiṣyamāṇā f.

Future Passive Participle
paṇḍitavya m. n. paṇḍitavyā f.

Future Passive Participle
paṇḍya m. n. paṇḍyā f.

Future Passive Participle
paṇḍanīya m. n. paṇḍanīyā f.

Perfect Active Participle
papaṇḍvas m. n. papaṇḍuṣī f.

Perfect Middle Participle
papaṇḍāna m. n. papaṇḍānā f.

Indeclinable forms

Infinitive
paṇḍitum

Absolutive
paṇḍitvā

Absolutive
-paṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria