Declension table of ?paṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṇḍiṣyantī paṇḍiṣyantyau paṇḍiṣyantyaḥ
Vocativepaṇḍiṣyanti paṇḍiṣyantyau paṇḍiṣyantyaḥ
Accusativepaṇḍiṣyantīm paṇḍiṣyantyau paṇḍiṣyantīḥ
Instrumentalpaṇḍiṣyantyā paṇḍiṣyantībhyām paṇḍiṣyantībhiḥ
Dativepaṇḍiṣyantyai paṇḍiṣyantībhyām paṇḍiṣyantībhyaḥ
Ablativepaṇḍiṣyantyāḥ paṇḍiṣyantībhyām paṇḍiṣyantībhyaḥ
Genitivepaṇḍiṣyantyāḥ paṇḍiṣyantyoḥ paṇḍiṣyantīnām
Locativepaṇḍiṣyantyām paṇḍiṣyantyoḥ paṇḍiṣyantīṣu

Compound paṇḍiṣyanti - paṇḍiṣyantī -

Adverb -paṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria