Conjugation tables of mnā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmanāmi manāvaḥ manāmaḥ
Secondmanasi manathaḥ manatha
Thirdmanati manataḥ mananti


PassiveSingularDualPlural
Firstmnāye mnāyāvahe mnāyāmahe
Secondmnāyase mnāyethe mnāyadhve
Thirdmnāyate mnāyete mnāyante


Imperfect

ActiveSingularDualPlural
Firstamanam amanāva amanāma
Secondamanaḥ amanatam amanata
Thirdamanat amanatām amanan


PassiveSingularDualPlural
Firstamnāye amnāyāvahi amnāyāmahi
Secondamnāyathāḥ amnāyethām amnāyadhvam
Thirdamnāyata amnāyetām amnāyanta


Optative

ActiveSingularDualPlural
Firstmaneyam maneva manema
Secondmaneḥ manetam maneta
Thirdmanet manetām maneyuḥ


PassiveSingularDualPlural
Firstmnāyeya mnāyevahi mnāyemahi
Secondmnāyethāḥ mnāyeyāthām mnāyedhvam
Thirdmnāyeta mnāyeyātām mnāyeran


Imperative

ActiveSingularDualPlural
Firstmanāni manāva manāma
Secondmana manatam manata
Thirdmanatu manatām manantu


PassiveSingularDualPlural
Firstmnāyai mnāyāvahai mnāyāmahai
Secondmnāyasva mnāyethām mnāyadhvam
Thirdmnāyatām mnāyetām mnāyantām


Future

ActiveSingularDualPlural
Firstmnāsyāmi mnāsyāvaḥ mnāsyāmaḥ
Secondmnāsyasi mnāsyathaḥ mnāsyatha
Thirdmnāsyati mnāsyataḥ mnāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmnātāsmi mnātāsvaḥ mnātāsmaḥ
Secondmnātāsi mnātāsthaḥ mnātāstha
Thirdmnātā mnātārau mnātāraḥ


Perfect

ActiveSingularDualPlural
Firstmamnau mamniva mamnima
Secondmamnitha mamnātha mamnathuḥ mamna
Thirdmamnau mamnatuḥ mamnuḥ


Aorist

ActiveSingularDualPlural
Firstamnāsiṣam amnāsiṣva amnāsiṣma
Secondamnāsīḥ amnāsiṣṭam amnāsiṣṭa
Thirdamnāsīt amnāsiṣṭām amnāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstmnāyāsam mnāyāsva mnāyāsma
Secondmnāyāḥ mnāyāstam mnāyāsta
Thirdmnāyāt mnāyāstām mnāyāsuḥ

Participles

Past Passive Participle
mnāta m. n. mnātā f.

Past Active Participle
mnātavat m. n. mnātavatī f.

Present Active Participle
manat m. n. manantī f.

Present Passive Participle
mnāyamāna m. n. mnāyamānā f.

Future Active Participle
mnāsyat m. n. mnāsyantī f.

Future Passive Participle
mnātavya m. n. mnātavyā f.

Future Passive Participle
mnāya m. n. mnāyā f.

Future Passive Participle
mnānīya m. n. mnānīyā f.

Perfect Active Participle
mamnivas m. n. mamnuṣī f.

Indeclinable forms

Infinitive
mnātum

Absolutive
mnātvā

Absolutive
-mnāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria