Declension table of ?mnātavat

Deva

MasculineSingularDualPlural
Nominativemnātavān mnātavantau mnātavantaḥ
Vocativemnātavan mnātavantau mnātavantaḥ
Accusativemnātavantam mnātavantau mnātavataḥ
Instrumentalmnātavatā mnātavadbhyām mnātavadbhiḥ
Dativemnātavate mnātavadbhyām mnātavadbhyaḥ
Ablativemnātavataḥ mnātavadbhyām mnātavadbhyaḥ
Genitivemnātavataḥ mnātavatoḥ mnātavatām
Locativemnātavati mnātavatoḥ mnātavatsu

Compound mnātavat -

Adverb -mnātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria