Conjugation tables of kan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkanāmi kanāvaḥ kanāmaḥ
Secondkanasi kanathaḥ kanatha
Thirdkanati kanataḥ kananti


MiddleSingularDualPlural
Firstkane kanāvahe kanāmahe
Secondkanase kanethe kanadhve
Thirdkanate kanete kanante


Imperfect

ActiveSingularDualPlural
Firstakanam akanāva akanāma
Secondakanaḥ akanatam akanata
Thirdakanat akanatām akanan


MiddleSingularDualPlural
Firstakane akanāvahi akanāmahi
Secondakanathāḥ akanethām akanadhvam
Thirdakanata akanetām akananta


Optative

ActiveSingularDualPlural
Firstkaneyam kaneva kanema
Secondkaneḥ kanetam kaneta
Thirdkanet kanetām kaneyuḥ


MiddleSingularDualPlural
Firstkaneya kanevahi kanemahi
Secondkanethāḥ kaneyāthām kanedhvam
Thirdkaneta kaneyātām kaneran


Imperative

ActiveSingularDualPlural
Firstkanāni kanāva kanāma
Secondkana kanatam kanata
Thirdkanatu kanatām kanantu


MiddleSingularDualPlural
Firstkanai kanāvahai kanāmahai
Secondkanasva kanethām kanadhvam
Thirdkanatām kanetām kanantām


Perfect

ActiveSingularDualPlural
Firstcākāna cākana cākaniva cākanima
Secondcākanitha cākanathuḥ cākana
Thirdcākāna cākanatuḥ cākanuḥ


MiddleSingularDualPlural
Firstcake cakivahe cakimahe
Secondcakiṣe cakāthe cakidhve
Thirdcake cakāte cakire


Aorist

ActiveSingularDualPlural
Firstakāniṣam akāniṣva akāniṣma
Secondakānīḥ akāniṣṭam akāniṣṭa
Thirdacanīt akānīt akāniṣṭām akāniṣuḥ


Injunctive

ActiveSingularDualPlural
Firstkāniṣam kāniṣva kāniṣma
Secondkānīḥ kāniṣṭam kāniṣṭa
Thirdkānīt kāniṣṭām kāniṣuḥ

Participles

Present Active Participle
kanat m. n. kanantī f.

Present Middle Participle
kanamāna m. n. kanamānā f.

Present Middle Participle
kāyamāna m. n. kāyamānā f.

Perfect Active Participle
cākanvas m. n. cākanuṣī f.

Perfect Middle Participle
cakāna m. n. cakānā f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria