Declension table of ?cākanvas

Deva

NeuterSingularDualPlural
Nominativecākanvat cākanuṣī cākanvāṃsi
Vocativecākanvat cākanuṣī cākanvāṃsi
Accusativecākanvat cākanuṣī cākanvāṃsi
Instrumentalcākanuṣā cākanvadbhyām cākanvadbhiḥ
Dativecākanuṣe cākanvadbhyām cākanvadbhyaḥ
Ablativecākanuṣaḥ cākanvadbhyām cākanvadbhyaḥ
Genitivecākanuṣaḥ cākanuṣoḥ cākanuṣām
Locativecākanuṣi cākanuṣoḥ cākanvatsu

Compound cākanvat -

Adverb -cākanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria