Conjugation tables of kam

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkame kamāvahe kamāmahe
Secondkamase kamethe kamadhve
Thirdkamate kamete kamante


Imperfect

MiddleSingularDualPlural
Firstakame akamāvahi akamāmahi
Secondakamathāḥ akamethām akamadhvam
Thirdakamata akametām akamanta


Optative

MiddleSingularDualPlural
Firstkameya kamevahi kamemahi
Secondkamethāḥ kameyāthām kamedhvam
Thirdkameta kameyātām kameran


Imperative

MiddleSingularDualPlural
Firstkamai kamāvahai kamāmahai
Secondkamasva kamethām kamadhvam
Thirdkamatām kametām kamantām


Future

MiddleSingularDualPlural
Firstkamiṣye kamiṣyāvahe kamiṣyāmahe
Secondkamiṣyase kamiṣyethe kamiṣyadhve
Thirdkamiṣyate kamiṣyete kamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkamitāsmi kamitāsvaḥ kamitāsmaḥ
Secondkamitāsi kamitāsthaḥ kamitāstha
Thirdkamitā kamitārau kamitāraḥ


Perfect

MiddleSingularDualPlural
Firstcakame cakamivahe cakamimahe
Secondcakamiṣe cakamāthe cakamidhve
Thirdcakame cakamāte cakamire


Aorist

MiddleSingularDualPlural
Firstacīkame acīkamāvahi acīkamāmahi
Secondacīkamathāḥ acīkamethām acīkamadhvam
Thirdacīkamata acīkametām acīkamanta


Benedictive

ActiveSingularDualPlural
Firstkamyāsam kamyāsva kamyāsma
Secondkamyāḥ kamyāstam kamyāsta
Thirdkamyāt kamyāstām kamyāsuḥ

Participles

Past Passive Participle
kānta m. n. kāntā f.

Past Active Participle
kāntavat m. n. kāntavatī f.

Present Middle Participle
kamamāna m. n. kamamānā f.

Future Middle Participle
kamiṣyamāṇa m. n. kamiṣyamāṇā f.

Perfect Middle Participle
cakamāna m. n. cakamānā f.

Indeclinable forms

Infinitive
kamitum

Absolutive
kāntvā

Absolutive
kamitvā

Absolutive
-kānya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkāmayāmi kāmayāvaḥ kāmayāmaḥ
Secondkāmayasi kāmayathaḥ kāmayatha
Thirdkāmayati kāmayataḥ kāmayanti


MiddleSingularDualPlural
Firstkāmaye kāmayāvahe kāmayāmahe
Secondkāmayase kāmayethe kāmayadhve
Thirdkāmayate kāmayete kāmayante


PassiveSingularDualPlural
Firstkāmye kāmyāvahe kāmyāmahe
Secondkāmyase kāmyethe kāmyadhve
Thirdkāmyate kāmyete kāmyante


Imperfect

ActiveSingularDualPlural
Firstakāmayam akāmayāva akāmayāma
Secondakāmayaḥ akāmayatam akāmayata
Thirdakāmayat akāmayatām akāmayan


MiddleSingularDualPlural
Firstakāmaye akāmayāvahi akāmayāmahi
Secondakāmayathāḥ akāmayethām akāmayadhvam
Thirdakāmayata akāmayetām akāmayanta


PassiveSingularDualPlural
Firstakāmye akāmyāvahi akāmyāmahi
Secondakāmyathāḥ akāmyethām akāmyadhvam
Thirdakāmyata akāmyetām akāmyanta


Optative

ActiveSingularDualPlural
Firstkāmayeyam kāmayeva kāmayema
Secondkāmayeḥ kāmayetam kāmayeta
Thirdkāmayet kāmayetām kāmayeyuḥ


MiddleSingularDualPlural
Firstkāmayeya kāmayevahi kāmayemahi
Secondkāmayethāḥ kāmayeyāthām kāmayedhvam
Thirdkāmayeta kāmayeyātām kāmayeran


PassiveSingularDualPlural
Firstkāmyeya kāmyevahi kāmyemahi
Secondkāmyethāḥ kāmyeyāthām kāmyedhvam
Thirdkāmyeta kāmyeyātām kāmyeran


Imperative

ActiveSingularDualPlural
Firstkāmayāni kāmayāva kāmayāma
Secondkāmaya kāmayatam kāmayata
Thirdkāmayatu kāmayatām kāmayantu


MiddleSingularDualPlural
Firstkāmayai kāmayāvahai kāmayāmahai
Secondkāmayasva kāmayethām kāmayadhvam
Thirdkāmayatām kāmayetām kāmayantām


PassiveSingularDualPlural
Firstkāmyai kāmyāvahai kāmyāmahai
Secondkāmyasva kāmyethām kāmyadhvam
Thirdkāmyatām kāmyetām kāmyantām


Future

ActiveSingularDualPlural
Firstkāmayiṣyāmi kāmayiṣyāvaḥ kāmayiṣyāmaḥ
Secondkāmayiṣyasi kāmayiṣyathaḥ kāmayiṣyatha
Thirdkāmayiṣyati kāmayiṣyataḥ kāmayiṣyanti


MiddleSingularDualPlural
Firstkāmayiṣye kāmayiṣyāvahe kāmayiṣyāmahe
Secondkāmayiṣyase kāmayiṣyethe kāmayiṣyadhve
Thirdkāmayiṣyate kāmayiṣyete kāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāmayitāsmi kāmayitāsvaḥ kāmayitāsmaḥ
Secondkāmayitāsi kāmayitāsthaḥ kāmayitāstha
Thirdkāmayitā kāmayitārau kāmayitāraḥ

Participles

Past Passive Participle
kāmita m. n. kāmitā f.

Past Active Participle
kāmitavat m. n. kāmitavatī f.

Present Active Participle
kāmayat m. n. kāmayantī f.

Present Middle Participle
kāmayamāna m. n. kāmayamānā f.

Present Passive Participle
kāmyamāna m. n. kāmyamānā f.

Future Active Participle
kāmayiṣyat m. n. kāmayiṣyantī f.

Future Middle Participle
kāmayiṣyamāṇa m. n. kāmayiṣyamāṇā f.

Future Passive Participle
kāmya m. n. kāmyā f.

Future Passive Participle
kāmanīya m. n. kāmanīyā f.

Indeclinable forms

Infinitive
kāmayitum

Absolutive
kāmayitvā

Absolutive
-kāmya

Periphrastic Perfect
kāmayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria