Conjugation tables of ?kṣur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣurāmi kṣurāvaḥ kṣurāmaḥ
Secondkṣurasi kṣurathaḥ kṣuratha
Thirdkṣurati kṣurataḥ kṣuranti


MiddleSingularDualPlural
Firstkṣure kṣurāvahe kṣurāmahe
Secondkṣurase kṣurethe kṣuradhve
Thirdkṣurate kṣurete kṣurante


PassiveSingularDualPlural
Firstkṣurye kṣuryāvahe kṣuryāmahe
Secondkṣuryase kṣuryethe kṣuryadhve
Thirdkṣuryate kṣuryete kṣuryante


Imperfect

ActiveSingularDualPlural
Firstakṣuram akṣurāva akṣurāma
Secondakṣuraḥ akṣuratam akṣurata
Thirdakṣurat akṣuratām akṣuran


MiddleSingularDualPlural
Firstakṣure akṣurāvahi akṣurāmahi
Secondakṣurathāḥ akṣurethām akṣuradhvam
Thirdakṣurata akṣuretām akṣuranta


PassiveSingularDualPlural
Firstakṣurye akṣuryāvahi akṣuryāmahi
Secondakṣuryathāḥ akṣuryethām akṣuryadhvam
Thirdakṣuryata akṣuryetām akṣuryanta


Optative

ActiveSingularDualPlural
Firstkṣureyam kṣureva kṣurema
Secondkṣureḥ kṣuretam kṣureta
Thirdkṣuret kṣuretām kṣureyuḥ


MiddleSingularDualPlural
Firstkṣureya kṣurevahi kṣuremahi
Secondkṣurethāḥ kṣureyāthām kṣuredhvam
Thirdkṣureta kṣureyātām kṣureran


PassiveSingularDualPlural
Firstkṣuryeya kṣuryevahi kṣuryemahi
Secondkṣuryethāḥ kṣuryeyāthām kṣuryedhvam
Thirdkṣuryeta kṣuryeyātām kṣuryeran


Imperative

ActiveSingularDualPlural
Firstkṣurāṇi kṣurāva kṣurāma
Secondkṣura kṣuratam kṣurata
Thirdkṣuratu kṣuratām kṣurantu


MiddleSingularDualPlural
Firstkṣurai kṣurāvahai kṣurāmahai
Secondkṣurasva kṣurethām kṣuradhvam
Thirdkṣuratām kṣuretām kṣurantām


PassiveSingularDualPlural
Firstkṣuryai kṣuryāvahai kṣuryāmahai
Secondkṣuryasva kṣuryethām kṣuryadhvam
Thirdkṣuryatām kṣuryetām kṣuryantām


Future

ActiveSingularDualPlural
Firstkṣoriṣyāmi kṣoriṣyāvaḥ kṣoriṣyāmaḥ
Secondkṣoriṣyasi kṣoriṣyathaḥ kṣoriṣyatha
Thirdkṣoriṣyati kṣoriṣyataḥ kṣoriṣyanti


MiddleSingularDualPlural
Firstkṣoriṣye kṣoriṣyāvahe kṣoriṣyāmahe
Secondkṣoriṣyase kṣoriṣyethe kṣoriṣyadhve
Thirdkṣoriṣyate kṣoriṣyete kṣoriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣoritāsmi kṣoritāsvaḥ kṣoritāsmaḥ
Secondkṣoritāsi kṣoritāsthaḥ kṣoritāstha
Thirdkṣoritā kṣoritārau kṣoritāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣora cukṣuriva cukṣurima
Secondcukṣoritha cukṣurathuḥ cukṣura
Thirdcukṣora cukṣuratuḥ cukṣuruḥ


MiddleSingularDualPlural
Firstcukṣure cukṣurivahe cukṣurimahe
Secondcukṣuriṣe cukṣurāthe cukṣuridhve
Thirdcukṣure cukṣurāte cukṣurire


Benedictive

ActiveSingularDualPlural
Firstkṣuryāsam kṣuryāsva kṣuryāsma
Secondkṣuryāḥ kṣuryāstam kṣuryāsta
Thirdkṣuryāt kṣuryāstām kṣuryāsuḥ

Participles

Past Passive Participle
kṣurta m. n. kṣurtā f.

Past Active Participle
kṣurtavat m. n. kṣurtavatī f.

Present Active Participle
kṣurat m. n. kṣurantī f.

Present Middle Participle
kṣuramāṇa m. n. kṣuramāṇā f.

Present Passive Participle
kṣuryamāṇa m. n. kṣuryamāṇā f.

Future Active Participle
kṣoriṣyat m. n. kṣoriṣyantī f.

Future Middle Participle
kṣoriṣyamāṇa m. n. kṣoriṣyamāṇā f.

Future Passive Participle
kṣoritavya m. n. kṣoritavyā f.

Future Passive Participle
kṣorya m. n. kṣoryā f.

Future Passive Participle
kṣoraṇīya m. n. kṣoraṇīyā f.

Perfect Active Participle
cukṣurvas m. n. cukṣuruṣī f.

Perfect Middle Participle
cukṣurāṇa m. n. cukṣurāṇā f.

Indeclinable forms

Infinitive
kṣoritum

Absolutive
kṣurtvā

Absolutive
-kṣurya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria