Declension table of ?kṣoraṇīya

Deva

NeuterSingularDualPlural
Nominativekṣoraṇīyam kṣoraṇīye kṣoraṇīyāni
Vocativekṣoraṇīya kṣoraṇīye kṣoraṇīyāni
Accusativekṣoraṇīyam kṣoraṇīye kṣoraṇīyāni
Instrumentalkṣoraṇīyena kṣoraṇīyābhyām kṣoraṇīyaiḥ
Dativekṣoraṇīyāya kṣoraṇīyābhyām kṣoraṇīyebhyaḥ
Ablativekṣoraṇīyāt kṣoraṇīyābhyām kṣoraṇīyebhyaḥ
Genitivekṣoraṇīyasya kṣoraṇīyayoḥ kṣoraṇīyānām
Locativekṣoraṇīye kṣoraṇīyayoḥ kṣoraṇīyeṣu

Compound kṣoraṇīya -

Adverb -kṣoraṇīyam -kṣoraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria