Conjugation tables of ?ir

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstirāmi irāvaḥ irāmaḥ
Secondirasi irathaḥ iratha
Thirdirati irataḥ iranti


MiddleSingularDualPlural
Firstire irāvahe irāmahe
Secondirase irethe iradhve
Thirdirate irete irante


PassiveSingularDualPlural
Firstirye iryāvahe iryāmahe
Secondiryase iryethe iryadhve
Thirdiryate iryete iryante


Imperfect

ActiveSingularDualPlural
Firstairam airāva airāma
Secondairaḥ airatam airata
Thirdairat airatām airan


MiddleSingularDualPlural
Firstaire airāvahi airāmahi
Secondairathāḥ airethām airadhvam
Thirdairata airetām airanta


PassiveSingularDualPlural
Firstairye airyāvahi airyāmahi
Secondairyathāḥ airyethām airyadhvam
Thirdairyata airyetām airyanta


Optative

ActiveSingularDualPlural
Firstireyam ireva irema
Secondireḥ iretam ireta
Thirdiret iretām ireyuḥ


MiddleSingularDualPlural
Firstireya irevahi iremahi
Secondirethāḥ ireyāthām iredhvam
Thirdireta ireyātām ireran


PassiveSingularDualPlural
Firstiryeya iryevahi iryemahi
Secondiryethāḥ iryeyāthām iryedhvam
Thirdiryeta iryeyātām iryeran


Imperative

ActiveSingularDualPlural
Firstirāṇi irāva irāma
Secondira iratam irata
Thirdiratu iratām irantu


MiddleSingularDualPlural
Firstirai irāvahai irāmahai
Secondirasva irethām iradhvam
Thirdiratām iretām irantām


PassiveSingularDualPlural
Firstiryai iryāvahai iryāmahai
Secondiryasva iryethām iryadhvam
Thirdiryatām iryetām iryantām


Future

ActiveSingularDualPlural
Firsteriṣyāmi eriṣyāvaḥ eriṣyāmaḥ
Seconderiṣyasi eriṣyathaḥ eriṣyatha
Thirderiṣyati eriṣyataḥ eriṣyanti


MiddleSingularDualPlural
Firsteriṣye eriṣyāvahe eriṣyāmahe
Seconderiṣyase eriṣyethe eriṣyadhve
Thirderiṣyate eriṣyete eriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsteritāsmi eritāsvaḥ eritāsmaḥ
Seconderitāsi eritāsthaḥ eritāstha
Thirderitā eritārau eritāraḥ


Perfect

ActiveSingularDualPlural
Firstiyera īyriva īyrima
Secondiyeritha īyrathuḥ īyra
Thirdiyera īyratuḥ īyruḥ


MiddleSingularDualPlural
Firstīyre īyrivahe īyrimahe
Secondīyriṣe īyrāthe īyridhve
Thirdīyre īyrāte īyrire


Benedictive

ActiveSingularDualPlural
Firstiryāsam iryāsva iryāsma
Secondiryāḥ iryāstam iryāsta
Thirdiryāt iryāstām iryāsuḥ

Participles

Past Passive Participle
irta m. n. irtā f.

Past Active Participle
irtavat m. n. irtavatī f.

Present Active Participle
irat m. n. irantī f.

Present Middle Participle
iramāṇa m. n. iramāṇā f.

Present Passive Participle
iryamāṇa m. n. iryamāṇā f.

Future Active Participle
eriṣyat m. n. eriṣyantī f.

Future Middle Participle
eriṣyamāṇa m. n. eriṣyamāṇā f.

Future Passive Participle
eritavya m. n. eritavyā f.

Future Passive Participle
erya m. n. eryā f.

Future Passive Participle
eraṇīya m. n. eraṇīyā f.

Perfect Active Participle
īyrivas m. n. īyruṣī f.

Perfect Middle Participle
īyrāṇa m. n. īyrāṇā f.

Indeclinable forms

Infinitive
eritum

Absolutive
irtvā

Absolutive
-irya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria