Declension table of ?eriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeeriṣyamāṇaḥ eriṣyamāṇau eriṣyamāṇāḥ
Vocativeeriṣyamāṇa eriṣyamāṇau eriṣyamāṇāḥ
Accusativeeriṣyamāṇam eriṣyamāṇau eriṣyamāṇān
Instrumentaleriṣyamāṇena eriṣyamāṇābhyām eriṣyamāṇaiḥ eriṣyamāṇebhiḥ
Dativeeriṣyamāṇāya eriṣyamāṇābhyām eriṣyamāṇebhyaḥ
Ablativeeriṣyamāṇāt eriṣyamāṇābhyām eriṣyamāṇebhyaḥ
Genitiveeriṣyamāṇasya eriṣyamāṇayoḥ eriṣyamāṇānām
Locativeeriṣyamāṇe eriṣyamāṇayoḥ eriṣyamāṇeṣu

Compound eriṣyamāṇa -

Adverb -eriṣyamāṇam -eriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria