Conjugation tables of ?hlas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthlasāmi hlasāvaḥ hlasāmaḥ
Secondhlasasi hlasathaḥ hlasatha
Thirdhlasati hlasataḥ hlasanti


MiddleSingularDualPlural
Firsthlase hlasāvahe hlasāmahe
Secondhlasase hlasethe hlasadhve
Thirdhlasate hlasete hlasante


PassiveSingularDualPlural
Firsthlasye hlasyāvahe hlasyāmahe
Secondhlasyase hlasyethe hlasyadhve
Thirdhlasyate hlasyete hlasyante


Imperfect

ActiveSingularDualPlural
Firstahlasam ahlasāva ahlasāma
Secondahlasaḥ ahlasatam ahlasata
Thirdahlasat ahlasatām ahlasan


MiddleSingularDualPlural
Firstahlase ahlasāvahi ahlasāmahi
Secondahlasathāḥ ahlasethām ahlasadhvam
Thirdahlasata ahlasetām ahlasanta


PassiveSingularDualPlural
Firstahlasye ahlasyāvahi ahlasyāmahi
Secondahlasyathāḥ ahlasyethām ahlasyadhvam
Thirdahlasyata ahlasyetām ahlasyanta


Optative

ActiveSingularDualPlural
Firsthlaseyam hlaseva hlasema
Secondhlaseḥ hlasetam hlaseta
Thirdhlaset hlasetām hlaseyuḥ


MiddleSingularDualPlural
Firsthlaseya hlasevahi hlasemahi
Secondhlasethāḥ hlaseyāthām hlasedhvam
Thirdhlaseta hlaseyātām hlaseran


PassiveSingularDualPlural
Firsthlasyeya hlasyevahi hlasyemahi
Secondhlasyethāḥ hlasyeyāthām hlasyedhvam
Thirdhlasyeta hlasyeyātām hlasyeran


Imperative

ActiveSingularDualPlural
Firsthlasāni hlasāva hlasāma
Secondhlasa hlasatam hlasata
Thirdhlasatu hlasatām hlasantu


MiddleSingularDualPlural
Firsthlasai hlasāvahai hlasāmahai
Secondhlasasva hlasethām hlasadhvam
Thirdhlasatām hlasetām hlasantām


PassiveSingularDualPlural
Firsthlasyai hlasyāvahai hlasyāmahai
Secondhlasyasva hlasyethām hlasyadhvam
Thirdhlasyatām hlasyetām hlasyantām


Future

ActiveSingularDualPlural
Firsthlasiṣyāmi hlasiṣyāvaḥ hlasiṣyāmaḥ
Secondhlasiṣyasi hlasiṣyathaḥ hlasiṣyatha
Thirdhlasiṣyati hlasiṣyataḥ hlasiṣyanti


MiddleSingularDualPlural
Firsthlasiṣye hlasiṣyāvahe hlasiṣyāmahe
Secondhlasiṣyase hlasiṣyethe hlasiṣyadhve
Thirdhlasiṣyate hlasiṣyete hlasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthlasitāsmi hlasitāsvaḥ hlasitāsmaḥ
Secondhlasitāsi hlasitāsthaḥ hlasitāstha
Thirdhlasitā hlasitārau hlasitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahlāsa jahlasa jahlasiva jahlasima
Secondjahlasitha jahlasathuḥ jahlasa
Thirdjahlāsa jahlasatuḥ jahlasuḥ


MiddleSingularDualPlural
Firstjahlase jahlasivahe jahlasimahe
Secondjahlasiṣe jahlasāthe jahlasidhve
Thirdjahlase jahlasāte jahlasire


Benedictive

ActiveSingularDualPlural
Firsthlasyāsam hlasyāsva hlasyāsma
Secondhlasyāḥ hlasyāstam hlasyāsta
Thirdhlasyāt hlasyāstām hlasyāsuḥ

Participles

Past Passive Participle
hlasta m. n. hlastā f.

Past Active Participle
hlastavat m. n. hlastavatī f.

Present Active Participle
hlasat m. n. hlasantī f.

Present Middle Participle
hlasamāna m. n. hlasamānā f.

Present Passive Participle
hlasyamāna m. n. hlasyamānā f.

Future Active Participle
hlasiṣyat m. n. hlasiṣyantī f.

Future Middle Participle
hlasiṣyamāṇa m. n. hlasiṣyamāṇā f.

Future Passive Participle
hlasitavya m. n. hlasitavyā f.

Future Passive Participle
hlāsya m. n. hlāsyā f.

Future Passive Participle
hlasanīya m. n. hlasanīyā f.

Perfect Active Participle
jahlasvas m. n. jahlasuṣī f.

Perfect Middle Participle
jahlasāna m. n. jahlasānā f.

Indeclinable forms

Infinitive
hlasitum

Absolutive
hlastvā

Absolutive
-hlasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria