तिङन्तावली ?ह्लस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्लसति ह्लसतः ह्लसन्ति
मध्यमह्लससि ह्लसथः ह्लसथ
उत्तमह्लसामि ह्लसावः ह्लसामः


आत्मनेपदेएकद्विबहु
प्रथमह्लसते ह्लसेते ह्लसन्ते
मध्यमह्लससे ह्लसेथे ह्लसध्वे
उत्तमह्लसे ह्लसावहे ह्लसामहे


कर्मणिएकद्विबहु
प्रथमह्लस्यते ह्लस्येते ह्लस्यन्ते
मध्यमह्लस्यसे ह्लस्येथे ह्लस्यध्वे
उत्तमह्लस्ये ह्लस्यावहे ह्लस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्लसत् अह्लसताम् अह्लसन्
मध्यमअह्लसः अह्लसतम् अह्लसत
उत्तमअह्लसम् अह्लसाव अह्लसाम


आत्मनेपदेएकद्विबहु
प्रथमअह्लसत अह्लसेताम् अह्लसन्त
मध्यमअह्लसथाः अह्लसेथाम् अह्लसध्वम्
उत्तमअह्लसे अह्लसावहि अह्लसामहि


कर्मणिएकद्विबहु
प्रथमअह्लस्यत अह्लस्येताम् अह्लस्यन्त
मध्यमअह्लस्यथाः अह्लस्येथाम् अह्लस्यध्वम्
उत्तमअह्लस्ये अह्लस्यावहि अह्लस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्लसेत् ह्लसेताम् ह्लसेयुः
मध्यमह्लसेः ह्लसेतम् ह्लसेत
उत्तमह्लसेयम् ह्लसेव ह्लसेम


आत्मनेपदेएकद्विबहु
प्रथमह्लसेत ह्लसेयाताम् ह्लसेरन्
मध्यमह्लसेथाः ह्लसेयाथाम् ह्लसेध्वम्
उत्तमह्लसेय ह्लसेवहि ह्लसेमहि


कर्मणिएकद्विबहु
प्रथमह्लस्येत ह्लस्येयाताम् ह्लस्येरन्
मध्यमह्लस्येथाः ह्लस्येयाथाम् ह्लस्येध्वम्
उत्तमह्लस्येय ह्लस्येवहि ह्लस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्लसतु ह्लसताम् ह्लसन्तु
मध्यमह्लस ह्लसतम् ह्लसत
उत्तमह्लसानि ह्लसाव ह्लसाम


आत्मनेपदेएकद्विबहु
प्रथमह्लसताम् ह्लसेताम् ह्लसन्ताम्
मध्यमह्लसस्व ह्लसेथाम् ह्लसध्वम्
उत्तमह्लसै ह्लसावहै ह्लसामहै


कर्मणिएकद्विबहु
प्रथमह्लस्यताम् ह्लस्येताम् ह्लस्यन्ताम्
मध्यमह्लस्यस्व ह्लस्येथाम् ह्लस्यध्वम्
उत्तमह्लस्यै ह्लस्यावहै ह्लस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्लसिष्यति ह्लसिष्यतः ह्लसिष्यन्ति
मध्यमह्लसिष्यसि ह्लसिष्यथः ह्लसिष्यथ
उत्तमह्लसिष्यामि ह्लसिष्यावः ह्लसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्लसिष्यते ह्लसिष्येते ह्लसिष्यन्ते
मध्यमह्लसिष्यसे ह्लसिष्येथे ह्लसिष्यध्वे
उत्तमह्लसिष्ये ह्लसिष्यावहे ह्लसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्लसिता ह्लसितारौ ह्लसितारः
मध्यमह्लसितासि ह्लसितास्थः ह्लसितास्थ
उत्तमह्लसितास्मि ह्लसितास्वः ह्लसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्लास जह्लसतुः जह्लसुः
मध्यमजह्लसिथ जह्लसथुः जह्लस
उत्तमजह्लास जह्लस जह्लसिव जह्लसिम


आत्मनेपदेएकद्विबहु
प्रथमजह्लसे जह्लसाते जह्लसिरे
मध्यमजह्लसिषे जह्लसाथे जह्लसिध्वे
उत्तमजह्लसे जह्लसिवहे जह्लसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्लस्यात् ह्लस्यास्ताम् ह्लस्यासुः
मध्यमह्लस्याः ह्लस्यास्तम् ह्लस्यास्त
उत्तमह्लस्यासम् ह्लस्यास्व ह्लस्यास्म

कृदन्त

क्त
ह्लस्त m. n. ह्लस्ता f.

क्तवतु
ह्लस्तवत् m. n. ह्लस्तवती f.

शतृ
ह्लसत् m. n. ह्लसन्ती f.

शानच्
ह्लसमान m. n. ह्लसमाना f.

शानच् कर्मणि
ह्लस्यमान m. n. ह्लस्यमाना f.

लुडादेश पर
ह्लसिष्यत् m. n. ह्लसिष्यन्ती f.

लुडादेश आत्म
ह्लसिष्यमाण m. n. ह्लसिष्यमाणा f.

तव्य
ह्लसितव्य m. n. ह्लसितव्या f.

यत्
ह्लास्य m. n. ह्लास्या f.

अनीयर्
ह्लसनीय m. n. ह्लसनीया f.

लिडादेश पर
जह्लस्वस् m. n. जह्लसुषी f.

लिडादेश आत्म
जह्लसान m. n. जह्लसाना f.

अव्यय

तुमुन्
ह्लसितुम्

क्त्वा
ह्लस्त्वा

ल्यप्
॰ह्लस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria