Conjugation tables of ?gudh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgudhnāmi gudhnīvaḥ gudhnīmaḥ
Secondgudhnāsi gudhnīthaḥ gudhnītha
Thirdgudhnāti gudhnītaḥ gudhnanti


MiddleSingularDualPlural
Firstgudhne gudhnīvahe gudhnīmahe
Secondgudhnīṣe gudhnāthe gudhnīdhve
Thirdgudhnīte gudhnāte gudhnate


PassiveSingularDualPlural
Firstgudhye gudhyāvahe gudhyāmahe
Secondgudhyase gudhyethe gudhyadhve
Thirdgudhyate gudhyete gudhyante


Imperfect

ActiveSingularDualPlural
Firstagudhnām agudhnīva agudhnīma
Secondagudhnāḥ agudhnītam agudhnīta
Thirdagudhnāt agudhnītām agudhnan


MiddleSingularDualPlural
Firstagudhni agudhnīvahi agudhnīmahi
Secondagudhnīthāḥ agudhnāthām agudhnīdhvam
Thirdagudhnīta agudhnātām agudhnata


PassiveSingularDualPlural
Firstagudhye agudhyāvahi agudhyāmahi
Secondagudhyathāḥ agudhyethām agudhyadhvam
Thirdagudhyata agudhyetām agudhyanta


Optative

ActiveSingularDualPlural
Firstgudhnīyām gudhnīyāva gudhnīyāma
Secondgudhnīyāḥ gudhnīyātam gudhnīyāta
Thirdgudhnīyāt gudhnīyātām gudhnīyuḥ


MiddleSingularDualPlural
Firstgudhnīya gudhnīvahi gudhnīmahi
Secondgudhnīthāḥ gudhnīyāthām gudhnīdhvam
Thirdgudhnīta gudhnīyātām gudhnīran


PassiveSingularDualPlural
Firstgudhyeya gudhyevahi gudhyemahi
Secondgudhyethāḥ gudhyeyāthām gudhyedhvam
Thirdgudhyeta gudhyeyātām gudhyeran


Imperative

ActiveSingularDualPlural
Firstgudhnāni gudhnāva gudhnāma
Secondgudhāna gudhnītam gudhnīta
Thirdgudhnātu gudhnītām gudhnantu


MiddleSingularDualPlural
Firstgudhnai gudhnāvahai gudhnāmahai
Secondgudhnīṣva gudhnāthām gudhnīdhvam
Thirdgudhnītām gudhnātām gudhnatām


PassiveSingularDualPlural
Firstgudhyai gudhyāvahai gudhyāmahai
Secondgudhyasva gudhyethām gudhyadhvam
Thirdgudhyatām gudhyetām gudhyantām


Future

ActiveSingularDualPlural
Firstgodhiṣyāmi godhiṣyāvaḥ godhiṣyāmaḥ
Secondgodhiṣyasi godhiṣyathaḥ godhiṣyatha
Thirdgodhiṣyati godhiṣyataḥ godhiṣyanti


MiddleSingularDualPlural
Firstgodhiṣye godhiṣyāvahe godhiṣyāmahe
Secondgodhiṣyase godhiṣyethe godhiṣyadhve
Thirdgodhiṣyate godhiṣyete godhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgodhitāsmi godhitāsvaḥ godhitāsmaḥ
Secondgodhitāsi godhitāsthaḥ godhitāstha
Thirdgodhitā godhitārau godhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugodha jugudhiva jugudhima
Secondjugodhitha jugudhathuḥ jugudha
Thirdjugodha jugudhatuḥ jugudhuḥ


MiddleSingularDualPlural
Firstjugudhe jugudhivahe jugudhimahe
Secondjugudhiṣe jugudhāthe jugudhidhve
Thirdjugudhe jugudhāte jugudhire


Benedictive

ActiveSingularDualPlural
Firstgudhyāsam gudhyāsva gudhyāsma
Secondgudhyāḥ gudhyāstam gudhyāsta
Thirdgudhyāt gudhyāstām gudhyāsuḥ

Participles

Past Passive Participle
guddha m. n. guddhā f.

Past Active Participle
guddhavat m. n. guddhavatī f.

Present Active Participle
gudhnat m. n. gudhnatī f.

Present Middle Participle
gudhnāna m. n. gudhnānā f.

Present Passive Participle
gudhyamāna m. n. gudhyamānā f.

Future Active Participle
godhiṣyat m. n. godhiṣyantī f.

Future Middle Participle
godhiṣyamāṇa m. n. godhiṣyamāṇā f.

Future Passive Participle
godhitavya m. n. godhitavyā f.

Future Passive Participle
godhya m. n. godhyā f.

Future Passive Participle
godhanīya m. n. godhanīyā f.

Perfect Active Participle
jugudhvas m. n. jugudhuṣī f.

Perfect Middle Participle
jugudhāna m. n. jugudhānā f.

Indeclinable forms

Infinitive
godhitum

Absolutive
guddhvā

Absolutive
-gudhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria