Declension table of ?gudhnāna

Deva

NeuterSingularDualPlural
Nominativegudhnānam gudhnāne gudhnānāni
Vocativegudhnāna gudhnāne gudhnānāni
Accusativegudhnānam gudhnāne gudhnānāni
Instrumentalgudhnānena gudhnānābhyām gudhnānaiḥ
Dativegudhnānāya gudhnānābhyām gudhnānebhyaḥ
Ablativegudhnānāt gudhnānābhyām gudhnānebhyaḥ
Genitivegudhnānasya gudhnānayoḥ gudhnānānām
Locativegudhnāne gudhnānayoḥ gudhnāneṣu

Compound gudhnāna -

Adverb -gudhnānam -gudhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria