Conjugation tables of ?ghuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghuḍāmi ghuḍāvaḥ ghuḍāmaḥ
Secondghuḍasi ghuḍathaḥ ghuḍatha
Thirdghuḍati ghuḍataḥ ghuḍanti


MiddleSingularDualPlural
Firstghuḍe ghuḍāvahe ghuḍāmahe
Secondghuḍase ghuḍethe ghuḍadhve
Thirdghuḍate ghuḍete ghuḍante


PassiveSingularDualPlural
Firstghuḍye ghuḍyāvahe ghuḍyāmahe
Secondghuḍyase ghuḍyethe ghuḍyadhve
Thirdghuḍyate ghuḍyete ghuḍyante


Imperfect

ActiveSingularDualPlural
Firstaghuḍam aghuḍāva aghuḍāma
Secondaghuḍaḥ aghuḍatam aghuḍata
Thirdaghuḍat aghuḍatām aghuḍan


MiddleSingularDualPlural
Firstaghuḍe aghuḍāvahi aghuḍāmahi
Secondaghuḍathāḥ aghuḍethām aghuḍadhvam
Thirdaghuḍata aghuḍetām aghuḍanta


PassiveSingularDualPlural
Firstaghuḍye aghuḍyāvahi aghuḍyāmahi
Secondaghuḍyathāḥ aghuḍyethām aghuḍyadhvam
Thirdaghuḍyata aghuḍyetām aghuḍyanta


Optative

ActiveSingularDualPlural
Firstghuḍeyam ghuḍeva ghuḍema
Secondghuḍeḥ ghuḍetam ghuḍeta
Thirdghuḍet ghuḍetām ghuḍeyuḥ


MiddleSingularDualPlural
Firstghuḍeya ghuḍevahi ghuḍemahi
Secondghuḍethāḥ ghuḍeyāthām ghuḍedhvam
Thirdghuḍeta ghuḍeyātām ghuḍeran


PassiveSingularDualPlural
Firstghuḍyeya ghuḍyevahi ghuḍyemahi
Secondghuḍyethāḥ ghuḍyeyāthām ghuḍyedhvam
Thirdghuḍyeta ghuḍyeyātām ghuḍyeran


Imperative

ActiveSingularDualPlural
Firstghuḍāni ghuḍāva ghuḍāma
Secondghuḍa ghuḍatam ghuḍata
Thirdghuḍatu ghuḍatām ghuḍantu


MiddleSingularDualPlural
Firstghuḍai ghuḍāvahai ghuḍāmahai
Secondghuḍasva ghuḍethām ghuḍadhvam
Thirdghuḍatām ghuḍetām ghuḍantām


PassiveSingularDualPlural
Firstghuḍyai ghuḍyāvahai ghuḍyāmahai
Secondghuḍyasva ghuḍyethām ghuḍyadhvam
Thirdghuḍyatām ghuḍyetām ghuḍyantām


Future

ActiveSingularDualPlural
Firstghoḍiṣyāmi ghoḍiṣyāvaḥ ghoḍiṣyāmaḥ
Secondghoḍiṣyasi ghoḍiṣyathaḥ ghoḍiṣyatha
Thirdghoḍiṣyati ghoḍiṣyataḥ ghoḍiṣyanti


MiddleSingularDualPlural
Firstghoḍiṣye ghoḍiṣyāvahe ghoḍiṣyāmahe
Secondghoḍiṣyase ghoḍiṣyethe ghoḍiṣyadhve
Thirdghoḍiṣyate ghoḍiṣyete ghoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghoḍitāsmi ghoḍitāsvaḥ ghoḍitāsmaḥ
Secondghoḍitāsi ghoḍitāsthaḥ ghoḍitāstha
Thirdghoḍitā ghoḍitārau ghoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughoḍa jughuḍiva jughuḍima
Secondjughoḍitha jughuḍathuḥ jughuḍa
Thirdjughoḍa jughuḍatuḥ jughuḍuḥ


MiddleSingularDualPlural
Firstjughuḍe jughuḍivahe jughuḍimahe
Secondjughuḍiṣe jughuḍāthe jughuḍidhve
Thirdjughuḍe jughuḍāte jughuḍire


Benedictive

ActiveSingularDualPlural
Firstghuḍyāsam ghuḍyāsva ghuḍyāsma
Secondghuḍyāḥ ghuḍyāstam ghuḍyāsta
Thirdghuḍyāt ghuḍyāstām ghuḍyāsuḥ

Participles

Past Passive Participle
ghuṭṭa m. n. ghuṭṭā f.

Past Active Participle
ghuṭṭavat m. n. ghuṭṭavatī f.

Present Active Participle
ghuḍat m. n. ghuḍantī f.

Present Middle Participle
ghuḍamāna m. n. ghuḍamānā f.

Present Passive Participle
ghuḍyamāna m. n. ghuḍyamānā f.

Future Active Participle
ghoḍiṣyat m. n. ghoḍiṣyantī f.

Future Middle Participle
ghoḍiṣyamāṇa m. n. ghoḍiṣyamāṇā f.

Future Passive Participle
ghoḍitavya m. n. ghoḍitavyā f.

Future Passive Participle
ghoḍya m. n. ghoḍyā f.

Future Passive Participle
ghoḍanīya m. n. ghoḍanīyā f.

Perfect Active Participle
jughuḍvas m. n. jughuḍuṣī f.

Perfect Middle Participle
jughuḍāna m. n. jughuḍānā f.

Indeclinable forms

Infinitive
ghoḍitum

Absolutive
ghuṭṭvā

Absolutive
-ghuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria