Declension table of ?jughuḍvas

Deva

MasculineSingularDualPlural
Nominativejughuḍvān jughuḍvāṃsau jughuḍvāṃsaḥ
Vocativejughuḍvan jughuḍvāṃsau jughuḍvāṃsaḥ
Accusativejughuḍvāṃsam jughuḍvāṃsau jughuḍuṣaḥ
Instrumentaljughuḍuṣā jughuḍvadbhyām jughuḍvadbhiḥ
Dativejughuḍuṣe jughuḍvadbhyām jughuḍvadbhyaḥ
Ablativejughuḍuṣaḥ jughuḍvadbhyām jughuḍvadbhyaḥ
Genitivejughuḍuṣaḥ jughuḍuṣoḥ jughuḍuṣām
Locativejughuḍuṣi jughuḍuṣoḥ jughuḍvatsu

Compound jughuḍvat -

Adverb -jughuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria