Conjugation tables of gaveṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgaveṣayāmi gaveṣayāvaḥ gaveṣayāmaḥ
Secondgaveṣayasi gaveṣayathaḥ gaveṣayatha
Thirdgaveṣayati gaveṣayataḥ gaveṣayanti


MiddleSingularDualPlural
Firstgaveṣaye gaveṣayāvahe gaveṣayāmahe
Secondgaveṣayase gaveṣayethe gaveṣayadhve
Thirdgaveṣayate gaveṣayete gaveṣayante


PassiveSingularDualPlural
Firstgaveṣye gaveṣyāvahe gaveṣyāmahe
Secondgaveṣyase gaveṣyethe gaveṣyadhve
Thirdgaveṣyate gaveṣyete gaveṣyante


Imperfect

ActiveSingularDualPlural
Firstagaveṣayam agaveṣayāva agaveṣayāma
Secondagaveṣayaḥ agaveṣayatam agaveṣayata
Thirdagaveṣayat agaveṣayatām agaveṣayan


MiddleSingularDualPlural
Firstagaveṣaye agaveṣayāvahi agaveṣayāmahi
Secondagaveṣayathāḥ agaveṣayethām agaveṣayadhvam
Thirdagaveṣayata agaveṣayetām agaveṣayanta


PassiveSingularDualPlural
Firstagaveṣye agaveṣyāvahi agaveṣyāmahi
Secondagaveṣyathāḥ agaveṣyethām agaveṣyadhvam
Thirdagaveṣyata agaveṣyetām agaveṣyanta


Optative

ActiveSingularDualPlural
Firstgaveṣayeyam gaveṣayeva gaveṣayema
Secondgaveṣayeḥ gaveṣayetam gaveṣayeta
Thirdgaveṣayet gaveṣayetām gaveṣayeyuḥ


MiddleSingularDualPlural
Firstgaveṣayeya gaveṣayevahi gaveṣayemahi
Secondgaveṣayethāḥ gaveṣayeyāthām gaveṣayedhvam
Thirdgaveṣayeta gaveṣayeyātām gaveṣayeran


PassiveSingularDualPlural
Firstgaveṣyeya gaveṣyevahi gaveṣyemahi
Secondgaveṣyethāḥ gaveṣyeyāthām gaveṣyedhvam
Thirdgaveṣyeta gaveṣyeyātām gaveṣyeran


Imperative

ActiveSingularDualPlural
Firstgaveṣayāṇi gaveṣayāva gaveṣayāma
Secondgaveṣaya gaveṣayatam gaveṣayata
Thirdgaveṣayatu gaveṣayatām gaveṣayantu


MiddleSingularDualPlural
Firstgaveṣayai gaveṣayāvahai gaveṣayāmahai
Secondgaveṣayasva gaveṣayethām gaveṣayadhvam
Thirdgaveṣayatām gaveṣayetām gaveṣayantām


PassiveSingularDualPlural
Firstgaveṣyai gaveṣyāvahai gaveṣyāmahai
Secondgaveṣyasva gaveṣyethām gaveṣyadhvam
Thirdgaveṣyatām gaveṣyetām gaveṣyantām


Periphrastic Future

ActiveSingularDualPlural
Firstgaveṣayitāsmi gaveṣayitāsvaḥ gaveṣayitāsmaḥ
Secondgaveṣayitāsi gaveṣayitāsthaḥ gaveṣayitāstha
Thirdgaveṣayitā gaveṣayitārau gaveṣayitāraḥ

Participles

Past Passive Participle
gaveṣita m. n. gaveṣitā f.

Past Active Participle
gaveṣitavat m. n. gaveṣitavatī f.

Present Active Participle
gaveṣayat m. n. gaveṣayantī f.

Present Middle Participle
gaveṣayamāṇa m. n. gaveṣayamāṇā f.

Present Passive Participle
gaveṣyamāṇa m. n. gaveṣyamāṇā f.

Future Passive Participle
gaveṣayitavya m. n. gaveṣayitavyā f.

Future Passive Participle
gaveṣya m. n. gaveṣyā f.

Future Passive Participle
gaveṣaṇīya m. n. gaveṣaṇīyā f.

Indeclinable forms

Infinitive
gaveṣayitum

Absolutive
gaveṣayitvā

Absolutive
-gaveṣya

Periphrastic Perfect
gaveṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria