Conjugation tables of ?dī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdīyāmi dīyāvaḥ dīyāmaḥ
Seconddīyasi dīyathaḥ dīyatha
Thirddīyati dīyataḥ dīyanti


MiddleSingularDualPlural
Firstdīye dīyāvahe dīyāmahe
Seconddīyase dīyethe dīyadhve
Thirddīyate dīyete dīyante


PassiveSingularDualPlural
Firstdīye dīyāvahe dīyāmahe
Seconddīyase dīyethe dīyadhve
Thirddīyate dīyete dīyante


Imperfect

ActiveSingularDualPlural
Firstadīyam adīyāva adīyāma
Secondadīyaḥ adīyatam adīyata
Thirdadīyat adīyatām adīyan


MiddleSingularDualPlural
Firstadīye adīyāvahi adīyāmahi
Secondadīyathāḥ adīyethām adīyadhvam
Thirdadīyata adīyetām adīyanta


PassiveSingularDualPlural
Firstadīye adīyāvahi adīyāmahi
Secondadīyathāḥ adīyethām adīyadhvam
Thirdadīyata adīyetām adīyanta


Optative

ActiveSingularDualPlural
Firstdīyeyam dīyeva dīyema
Seconddīyeḥ dīyetam dīyeta
Thirddīyet dīyetām dīyeyuḥ


MiddleSingularDualPlural
Firstdīyeya dīyevahi dīyemahi
Seconddīyethāḥ dīyeyāthām dīyedhvam
Thirddīyeta dīyeyātām dīyeran


PassiveSingularDualPlural
Firstdīyeya dīyevahi dīyemahi
Seconddīyethāḥ dīyeyāthām dīyedhvam
Thirddīyeta dīyeyātām dīyeran


Imperative

ActiveSingularDualPlural
Firstdīyāni dīyāva dīyāma
Seconddīya dīyatam dīyata
Thirddīyatu dīyatām dīyantu


MiddleSingularDualPlural
Firstdīyai dīyāvahai dīyāmahai
Seconddīyasva dīyethām dīyadhvam
Thirddīyatām dīyetām dīyantām


PassiveSingularDualPlural
Firstdīyai dīyāvahai dīyāmahai
Seconddīyasva dīyethām dīyadhvam
Thirddīyatām dīyetām dīyantām


Future

ActiveSingularDualPlural
Firstdeṣyāmi deṣyāvaḥ deṣyāmaḥ
Seconddeṣyasi deṣyathaḥ deṣyatha
Thirddeṣyati deṣyataḥ deṣyanti


MiddleSingularDualPlural
Firstdeṣye deṣyāvahe deṣyāmahe
Seconddeṣyase deṣyethe deṣyadhve
Thirddeṣyate deṣyete deṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdetāsmi detāsvaḥ detāsmaḥ
Seconddetāsi detāsthaḥ detāstha
Thirddetā detārau detāraḥ


Perfect

ActiveSingularDualPlural
Firstdidāya didaya didyiva didayiva didyima didayima
Seconddidetha didayitha didyathuḥ didya
Thirddidāya didyatuḥ didyuḥ


MiddleSingularDualPlural
Firstdidye didyivahe didyimahe
Seconddidyiṣe didyāthe didyidhve
Thirddidye didyāte didyire


Benedictive

ActiveSingularDualPlural
Firstdīyāsam dīyāsva dīyāsma
Seconddīyāḥ dīyāstam dīyāsta
Thirddīyāt dīyāstām dīyāsuḥ

Participles

Past Passive Participle
dīta m. n. dītā f.

Past Active Participle
dītavat m. n. dītavatī f.

Present Active Participle
dīyat m. n. dīyantī f.

Present Middle Participle
dīyamāna m. n. dīyamānā f.

Present Passive Participle
dīyamāna m. n. dīyamānā f.

Future Active Participle
deṣyat m. n. deṣyantī f.

Future Middle Participle
deṣyamāṇa m. n. deṣyamāṇā f.

Future Passive Participle
detavya m. n. detavyā f.

Future Passive Participle
deya m. n. deyā f.

Future Passive Participle
dayanīya m. n. dayanīyā f.

Perfect Active Participle
didīvas m. n. didyuṣī f.

Perfect Middle Participle
didyāna m. n. didyānā f.

Indeclinable forms

Infinitive
detum

Absolutive
dītvā

Absolutive
-dīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria