Declension table of ?detavyā

Deva

FeminineSingularDualPlural
Nominativedetavyā detavye detavyāḥ
Vocativedetavye detavye detavyāḥ
Accusativedetavyām detavye detavyāḥ
Instrumentaldetavyayā detavyābhyām detavyābhiḥ
Dativedetavyāyai detavyābhyām detavyābhyaḥ
Ablativedetavyāyāḥ detavyābhyām detavyābhyaḥ
Genitivedetavyāyāḥ detavyayoḥ detavyānām
Locativedetavyāyām detavyayoḥ detavyāsu

Adverb -detavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria