Conjugation tables of avatṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstavatarāmi avatarāvaḥ avatarāmaḥ
Secondavatarasi avatarathaḥ avataratha
Thirdavatarati avatarataḥ avataranti


MiddleSingularDualPlural
Firstavatare avatarāvahe avatarāmahe
Secondavatarase avatarethe avataradhve
Thirdavatarate avatarete avatarante


PassiveSingularDualPlural
Firstavatīrye avatīryāvahe avatīryāmahe
Secondavatīryase avatīryethe avatīryadhve
Thirdavatīryate avatīryete avatīryante


Imperfect

ActiveSingularDualPlural
Firstāvataram āvatarāva āvatarāma
Secondāvataraḥ āvataratam āvatarata
Thirdāvatarat āvataratām āvataran


MiddleSingularDualPlural
Firstāvatare āvatarāvahi āvatarāmahi
Secondāvatarathāḥ āvatarethām āvataradhvam
Thirdāvatarata āvataretām āvataranta


PassiveSingularDualPlural
Firstāvatīrye āvatīryāvahi āvatīryāmahi
Secondāvatīryathāḥ āvatīryethām āvatīryadhvam
Thirdāvatīryata āvatīryetām āvatīryanta


Optative

ActiveSingularDualPlural
Firstavatareyam avatareva avatarema
Secondavatareḥ avataretam avatareta
Thirdavataret avataretām avatareyuḥ


MiddleSingularDualPlural
Firstavatareya avatarevahi avataremahi
Secondavatarethāḥ avatareyāthām avataredhvam
Thirdavatareta avatareyātām avatareran


PassiveSingularDualPlural
Firstavatīryeya avatīryevahi avatīryemahi
Secondavatīryethāḥ avatīryeyāthām avatīryedhvam
Thirdavatīryeta avatīryeyātām avatīryeran


Imperative

ActiveSingularDualPlural
Firstavatarāṇi avatarāva avatarāma
Secondavatara avataratam avatarata
Thirdavataratu avataratām avatarantu


MiddleSingularDualPlural
Firstavatarai avatarāvahai avatarāmahai
Secondavatarasva avatarethām avataradhvam
Thirdavataratām avataretām avatarantām


PassiveSingularDualPlural
Firstavatīryai avatīryāvahai avatīryāmahai
Secondavatīryasva avatīryethām avatīryadhvam
Thirdavatīryatām avatīryetām avatīryantām


Future

ActiveSingularDualPlural
Firstavatarīṣyāmi avatariṣyāmi avatarīṣyāvaḥ avatariṣyāvaḥ avatarīṣyāmaḥ avatariṣyāmaḥ
Secondavatarīṣyasi avatariṣyasi avatarīṣyathaḥ avatariṣyathaḥ avatarīṣyatha avatariṣyatha
Thirdavatarīṣyati avatariṣyati avatarīṣyataḥ avatariṣyataḥ avatarīṣyanti avatariṣyanti


MiddleSingularDualPlural
Firstavatarīṣye avatariṣye avatarīṣyāvahe avatariṣyāvahe avatarīṣyāmahe avatariṣyāmahe
Secondavatarīṣyase avatariṣyase avatarīṣyethe avatariṣyethe avatarīṣyadhve avatariṣyadhve
Thirdavatarīṣyate avatariṣyate avatarīṣyete avatariṣyete avatarīṣyante avatariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstavatarītāsmi avataritāsmi avatarītāsvaḥ avataritāsvaḥ avatarītāsmaḥ avataritāsmaḥ
Secondavatarītāsi avataritāsi avatarītāsthaḥ avataritāsthaḥ avatarītāstha avataritāstha
Thirdavatarītā avataritā avatarītārau avataritārau avatarītāraḥ avataritāraḥ


Perfect

ActiveSingularDualPlural
Firstanavatāra anavatara anavatariva anavatarima
Secondanavataritha anavatarathuḥ anavatara
Thirdanavatāra anavataratuḥ anavataruḥ


MiddleSingularDualPlural
Firstanavatare anavatarivahe anavatarimahe
Secondanavatariṣe anavatarāthe anavataridhve
Thirdanavatare anavatarāte anavatarire


Benedictive

ActiveSingularDualPlural
Firstavatīryāsam avatīryāsva avatīryāsma
Secondavatīryāḥ avatīryāstam avatīryāsta
Thirdavatīryāt avatīryāstām avatīryāsuḥ

Participles

Past Passive Participle
avatīrta m. n. avatīrtā f.

Past Active Participle
avatīrtavat m. n. avatīrtavatī f.

Present Active Participle
avatarat m. n. avatarantī f.

Present Middle Participle
avataramāṇa m. n. avataramāṇā f.

Present Passive Participle
avatīryamāṇa m. n. avatīryamāṇā f.

Future Active Participle
avatariṣyat m. n. avatariṣyantī f.

Future Active Participle
avatarīṣyat m. n. avatarīṣyantī f.

Future Middle Participle
avatarīṣyamāṇa m. n. avatarīṣyamāṇā f.

Future Middle Participle
avatariṣyamāṇa m. n. avatariṣyamāṇā f.

Future Passive Participle
avataritavya m. n. avataritavyā f.

Future Passive Participle
avatarītavya m. n. avatarītavyā f.

Future Passive Participle
avatārya m. n. avatāryā f.

Future Passive Participle
avataraṇīya m. n. avataraṇīyā f.

Perfect Active Participle
anavatarvas m. n. anavataruṣī f.

Perfect Middle Participle
anavatarāṇa m. n. anavatarāṇā f.

Indeclinable forms

Infinitive
avatarītum

Infinitive
avataritum

Absolutive
avatīrtvā

Absolutive
-avatīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria