Declension table of ?avatīrta

Deva

MasculineSingularDualPlural
Nominativeavatīrtaḥ avatīrtau avatīrtāḥ
Vocativeavatīrta avatīrtau avatīrtāḥ
Accusativeavatīrtam avatīrtau avatīrtān
Instrumentalavatīrtena avatīrtābhyām avatīrtaiḥ avatīrtebhiḥ
Dativeavatīrtāya avatīrtābhyām avatīrtebhyaḥ
Ablativeavatīrtāt avatīrtābhyām avatīrtebhyaḥ
Genitiveavatīrtasya avatīrtayoḥ avatīrtānām
Locativeavatīrte avatīrtayoḥ avatīrteṣu

Compound avatīrta -

Adverb -avatīrtam -avatīrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria