Conjugation tables of ?ār

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstāryāmi āryāvaḥ āryāmaḥ
Secondāryasi āryathaḥ āryatha
Thirdāryati āryataḥ āryanti


MiddleSingularDualPlural
Firstārye āryāvahe āryāmahe
Secondāryase āryethe āryadhve
Thirdāryate āryete āryante


PassiveSingularDualPlural
Firstārye āryāvahe āryāmahe
Secondāryase āryethe āryadhve
Thirdāryate āryete āryante


Imperfect

ActiveSingularDualPlural
Firstāryam āryāva āryāma
Secondāryaḥ āryatam āryata
Thirdāryat āryatām āryan


MiddleSingularDualPlural
Firstārye āryāvahi āryāmahi
Secondāryathāḥ āryethām āryadhvam
Thirdāryata āryetām āryanta


PassiveSingularDualPlural
Firstārye āryāvahi āryāmahi
Secondāryathāḥ āryethām āryadhvam
Thirdāryata āryetām āryanta


Optative

ActiveSingularDualPlural
Firstāryeyam āryeva āryema
Secondāryeḥ āryetam āryeta
Thirdāryet āryetām āryeyuḥ


MiddleSingularDualPlural
Firstāryeya āryevahi āryemahi
Secondāryethāḥ āryeyāthām āryedhvam
Thirdāryeta āryeyātām āryeran


PassiveSingularDualPlural
Firstāryeya āryevahi āryemahi
Secondāryethāḥ āryeyāthām āryedhvam
Thirdāryeta āryeyātām āryeran


Imperative

ActiveSingularDualPlural
Firstāryāṇi āryāva āryāma
Secondārya āryatam āryata
Thirdāryatu āryatām āryantu


MiddleSingularDualPlural
Firstāryai āryāvahai āryāmahai
Secondāryasva āryethām āryadhvam
Thirdāryatām āryetām āryantām


PassiveSingularDualPlural
Firstāryai āryāvahai āryāmahai
Secondāryasva āryethām āryadhvam
Thirdāryatām āryetām āryantām


Future

ActiveSingularDualPlural
Firstāriṣyāmi āriṣyāvaḥ āriṣyāmaḥ
Secondāriṣyasi āriṣyathaḥ āriṣyatha
Thirdāriṣyati āriṣyataḥ āriṣyanti


MiddleSingularDualPlural
Firstāriṣye āriṣyāvahe āriṣyāmahe
Secondāriṣyase āriṣyethe āriṣyadhve
Thirdāriṣyate āriṣyete āriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāritāsmi āritāsvaḥ āritāsmaḥ
Secondāritāsi āritāsthaḥ āritāstha
Thirdāritā āritārau āritāraḥ


Perfect

ActiveSingularDualPlural
Firstāra āriva ārima
Secondāritha ārathuḥ āra
Thirdāra āratuḥ āruḥ


MiddleSingularDualPlural
Firstāre ārivahe ārimahe
Secondāriṣe ārāthe āridhve
Thirdāre ārāte ārire


Benedictive

ActiveSingularDualPlural
Firstāryāsam āryāsva āryāsma
Secondāryāḥ āryāstam āryāsta
Thirdāryāt āryāstām āryāsuḥ

Participles

Past Passive Participle
ārta m. n. ārtā f.

Past Active Participle
ārtavat m. n. ārtavatī f.

Present Active Participle
āryat m. n. āryantī f.

Present Middle Participle
āryamāṇa m. n. āryamāṇā f.

Present Passive Participle
āryamāṇa m. n. āryamāṇā f.

Future Active Participle
āriṣyat m. n. āriṣyantī f.

Future Middle Participle
āriṣyamāṇa m. n. āriṣyamāṇā f.

Future Passive Participle
āritavya m. n. āritavyā f.

Future Passive Participle
ārya m. n. āryā f.

Future Passive Participle
āraṇīya m. n. āraṇīyā f.

Perfect Active Participle
ārivas m. n. āruṣī f.

Perfect Middle Participle
ārāṇa m. n. ārāṇā f.

Indeclinable forms

Infinitive
āritum

Absolutive
ārtvā

Absolutive
-ārya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria