तिङन्तावली ?आर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआर्यति आर्यतः आर्यन्ति
मध्यमआर्यसि आर्यथः आर्यथ
उत्तमआर्यामि आर्यावः आर्यामः


आत्मनेपदेएकद्विबहु
प्रथमआर्यते आर्येते आर्यन्ते
मध्यमआर्यसे आर्येथे आर्यध्वे
उत्तमआर्ये आर्यावहे आर्यामहे


कर्मणिएकद्विबहु
प्रथमआर्यते आर्येते आर्यन्ते
मध्यमआर्यसे आर्येथे आर्यध्वे
उत्तमआर्ये आर्यावहे आर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्यत् आर्यताम् आर्यन्
मध्यमआर्यः आर्यतम् आर्यत
उत्तमआर्यम् आर्याव आर्याम


आत्मनेपदेएकद्विबहु
प्रथमआर्यत आर्येताम् आर्यन्त
मध्यमआर्यथाः आर्येथाम् आर्यध्वम्
उत्तमआर्ये आर्यावहि आर्यामहि


कर्मणिएकद्विबहु
प्रथमआर्यत आर्येताम् आर्यन्त
मध्यमआर्यथाः आर्येथाम् आर्यध्वम्
उत्तमआर्ये आर्यावहि आर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआर्येत् आर्येताम् आर्येयुः
मध्यमआर्येः आर्येतम् आर्येत
उत्तमआर्येयम् आर्येव आर्येम


आत्मनेपदेएकद्विबहु
प्रथमआर्येत आर्येयाताम् आर्येरन्
मध्यमआर्येथाः आर्येयाथाम् आर्येध्वम्
उत्तमआर्येय आर्येवहि आर्येमहि


कर्मणिएकद्विबहु
प्रथमआर्येत आर्येयाताम् आर्येरन्
मध्यमआर्येथाः आर्येयाथाम् आर्येध्वम्
उत्तमआर्येय आर्येवहि आर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआर्यतु आर्यताम् आर्यन्तु
मध्यमआर्य आर्यतम् आर्यत
उत्तमआर्याणि आर्याव आर्याम


आत्मनेपदेएकद्विबहु
प्रथमआर्यताम् आर्येताम् आर्यन्ताम्
मध्यमआर्यस्व आर्येथाम् आर्यध्वम्
उत्तमआर्यै आर्यावहै आर्यामहै


कर्मणिएकद्विबहु
प्रथमआर्यताम् आर्येताम् आर्यन्ताम्
मध्यमआर्यस्व आर्येथाम् आर्यध्वम्
उत्तमआर्यै आर्यावहै आर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआरिष्यति आरिष्यतः आरिष्यन्ति
मध्यमआरिष्यसि आरिष्यथः आरिष्यथ
उत्तमआरिष्यामि आरिष्यावः आरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआरिष्यते आरिष्येते आरिष्यन्ते
मध्यमआरिष्यसे आरिष्येथे आरिष्यध्वे
उत्तमआरिष्ये आरिष्यावहे आरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआरिता आरितारौ आरितारः
मध्यमआरितासि आरितास्थः आरितास्थ
उत्तमआरितास्मि आरितास्वः आरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआर आरतुः आरुः
मध्यमआरिथ आरथुः आर
उत्तमआर आरिव आरिम


आत्मनेपदेएकद्विबहु
प्रथमआरे आराते आरिरे
मध्यमआरिषे आराथे आरिध्वे
उत्तमआरे आरिवहे आरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमआर्यात् आर्यास्ताम् आर्यासुः
मध्यमआर्याः आर्यास्तम् आर्यास्त
उत्तमआर्यासम् आर्यास्व आर्यास्म

कृदन्त

क्त
आर्त m. n. आर्ता f.

क्तवतु
आर्तवत् m. n. आर्तवती f.

शतृ
आर्यत् m. n. आर्यन्ती f.

शानच्
आर्यमाण m. n. आर्यमाणा f.

शानच् कर्मणि
आर्यमाण m. n. आर्यमाणा f.

लुडादेश पर
आरिष्यत् m. n. आरिष्यन्ती f.

लुडादेश आत्म
आरिष्यमाण m. n. आरिष्यमाणा f.

तव्य
आरितव्य m. n. आरितव्या f.

यत्
आर्य m. n. आर्या f.

अनीयर्
आरणीय m. n. आरणीया f.

लिडादेश पर
आरिवस् m. n. आरुषी f.

लिडादेश आत्म
आराण m. n. आराणा f.

अव्यय

तुमुन्
आरितुम्

क्त्वा
आर्त्वा

ल्यप्
॰आर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria