Conjugation tables of aṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṇāmi aṇāvaḥ aṇāmaḥ
Secondaṇasi aṇathaḥ aṇatha
Thirdaṇati aṇataḥ aṇanti


MiddleSingularDualPlural
Firstaṇe aṇāvahe aṇāmahe
Secondaṇase aṇethe aṇadhve
Thirdaṇate aṇete aṇante


PassiveSingularDualPlural
Firstaṇye aṇyāvahe aṇyāmahe
Secondaṇyase aṇyethe aṇyadhve
Thirdaṇyate aṇyete aṇyante


Imperfect

ActiveSingularDualPlural
Firstāṇam āṇāva āṇāma
Secondāṇaḥ āṇatam āṇata
Thirdāṇat āṇatām āṇan


MiddleSingularDualPlural
Firstāṇe āṇāvahi āṇāmahi
Secondāṇathāḥ āṇethām āṇadhvam
Thirdāṇata āṇetām āṇanta


PassiveSingularDualPlural
Firstāṇye āṇyāvahi āṇyāmahi
Secondāṇyathāḥ āṇyethām āṇyadhvam
Thirdāṇyata āṇyetām āṇyanta


Optative

ActiveSingularDualPlural
Firstaṇeyam aṇeva aṇema
Secondaṇeḥ aṇetam aṇeta
Thirdaṇet aṇetām aṇeyuḥ


MiddleSingularDualPlural
Firstaṇeya aṇevahi aṇemahi
Secondaṇethāḥ aṇeyāthām aṇedhvam
Thirdaṇeta aṇeyātām aṇeran


PassiveSingularDualPlural
Firstaṇyeya aṇyevahi aṇyemahi
Secondaṇyethāḥ aṇyeyāthām aṇyedhvam
Thirdaṇyeta aṇyeyātām aṇyeran


Imperative

ActiveSingularDualPlural
Firstaṇāni aṇāva aṇāma
Secondaṇa aṇatam aṇata
Thirdaṇatu aṇatām aṇantu


MiddleSingularDualPlural
Firstaṇai aṇāvahai aṇāmahai
Secondaṇasva aṇethām aṇadhvam
Thirdaṇatām aṇetām aṇantām


PassiveSingularDualPlural
Firstaṇyai aṇyāvahai aṇyāmahai
Secondaṇyasva aṇyethām aṇyadhvam
Thirdaṇyatām aṇyetām aṇyantām


Future

ActiveSingularDualPlural
Firstaṇiṣyāmi aṇiṣyāvaḥ aṇiṣyāmaḥ
Secondaṇiṣyasi aṇiṣyathaḥ aṇiṣyatha
Thirdaṇiṣyati aṇiṣyataḥ aṇiṣyanti


MiddleSingularDualPlural
Firstaṇiṣye aṇiṣyāvahe aṇiṣyāmahe
Secondaṇiṣyase aṇiṣyethe aṇiṣyadhve
Thirdaṇiṣyate aṇiṣyete aṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṇitāsmi aṇitāsvaḥ aṇitāsmaḥ
Secondaṇitāsi aṇitāsthaḥ aṇitāstha
Thirdaṇitā aṇitārau aṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstāṇa āṇiva āṇima
Secondāṇitha āṇathuḥ āṇa
Thirdāṇa āṇatuḥ āṇuḥ


MiddleSingularDualPlural
Firstāṇe āṇivahe āṇimahe
Secondāṇiṣe āṇāthe āṇidhve
Thirdāṇe āṇāte āṇire


Benedictive

ActiveSingularDualPlural
Firstaṇyāsam aṇyāsva aṇyāsma
Secondaṇyāḥ aṇyāstam aṇyāsta
Thirdaṇyāt aṇyāstām aṇyāsuḥ

Participles

Past Passive Participle
aṇta m. n. aṇtā f.

Past Active Participle
aṇtavat m. n. aṇtavatī f.

Present Active Participle
aṇat m. n. aṇantī f.

Present Middle Participle
aṇamāna m. n. aṇamānā f.

Present Passive Participle
aṇyamāna m. n. aṇyamānā f.

Future Active Participle
aṇiṣyat m. n. aṇiṣyantī f.

Future Middle Participle
aṇiṣyamāṇa m. n. aṇiṣyamāṇā f.

Future Passive Participle
aṇitavya m. n. aṇitavyā f.

Future Passive Participle
āṇya m. n. āṇyā f.

Future Passive Participle
aṇanīya m. n. aṇanīyā f.

Perfect Active Participle
āṇivas m. n. āṇuṣī f.

Perfect Middle Participle
āṇāna m. n. āṇānā f.

Indeclinable forms

Infinitive
aṇitum

Absolutive
aṇtvā

Absolutive
-aṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria